संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

सहायकनिदेशकेन डॉ. चण्डीप्रसादघिल्डियालेन कृतं डीएवीपब्लिक-इंटर-कॉलेज इत्यस्य निरीक्षणम्

देहरादून। संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अद्य रक्षाकालोन्यां स्थितस्य DAV Public Inter College इत्यस्य आश्चर्यजनकं निरीक्षणं कृतवान्, सः प्रातः १०:०० वादने विद्यालयं प्राप्य अवलोकनं कृतवान यत् द्वितीयराजभाषायाः का स्थितिश्च संस्कृत-अध्यापनस्य प्रवेशशुल्कस्य, एनसीईआरटी इत्येषां पुस्तकानां च का व्यवस्था इति।

प्रधानाध्यापिकाया: श्रीमतीशालिनीसनाढ्यायाः कथनमस्ति यत् केन्द्रराज्यसर्वकारस्य मार्गदर्शिकानुसारं द्वितीयराजभाषा संस्कृतं अष्टमश्रेणीपर्यन्तं अनिवार्यतया पाठ्यते तदर्थं योग्यवेतनेन योग्यप्रशिक्षितशिक्षकाणां व्यवस्था कृता अस्ति।

प्राचार्यः प्रत्यक्षतया सहायकनिदेशकं दर्शितवान् यत् प्रवेशशुल्कस्य नामधेयेन अत्र प्रतिवर्षं कोऽपि विशालः शुल्कः न गृह्यते, तथा च यद्यपि डीएवीप्रकाशनस्य पुस्तकानि अष्टमश्रेणीपर्यन्तं पाठ्यन्ते, परन्तु तेषां मूल्यं एनसीईआरटी इत्येषां पुस्तकानां समानं भवति, एनसीईआरटीपुस्तकानि तु ततः पाठ्यन्ते कक्षा 9 तः कक्षा 12 पर्यन्तम्। प्रधानाध्यापकेन इदमपि सूचितं यत् समये समये छात्रा: संस्कृतछात्रप्रतियोगिता-सहितविविधप्रतियोगितापरीक्षासु भागं ग्रह्णन्ति।

विद्यालयस्य कर्मचारिणां सभां गृहीत्वा सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अवदत् यत् भारतस्य प्रतिष्ठायाः मूलं संस्कृतिः अस्ति, दीर्घकालं यावत् असत्येतिहासः पाठ्यमानस्य कारणेन वयं बालकेषु यत् देशभक्तिभावं प्रवर्तयितुं न शक्तवन्तः, तत् अस्ति । शिक्षानीतिः २०२० राष्ट्रस्य प्राचीनगौरवस्य सांस्कृतिकविरासतां च ज्ञानं दत्त्वा क्रियते, यस्य अनुसरणं सर्वेषां कृते आवश्यकम् अस्ति।

सम्पर्कं कृत्वा सहायकनिदेशकेन उक्तं यत् वस्तुतः केचन सार्वजनिकविद्यालयाः सर्वकारस्य अभिप्रायनुसारं बहु उत्तमं प्रदर्शनं कुर्वन्ति, अतः शुल्कस्य पुस्तकस्य च नामधेयेन सर्वेषां मातापितृणां कोषकर्तयन्ति इति आरोपः सम्यक् नास्ति इति सः DAV Public School इत्यस्य शिक्षण-अध्ययन-व्यवस्थां, विद्यालय-अनुशासनं, स्वच्छतां, पाकशाला-उद्यानं च अनुकरणीयं वर्णयन् प्राचार्येण विद्यालयपरिवारेण च सह नूतनशिक्षासत्रस्य शुभकामनाम् अयच्छत्।

प्रथमवारं विद्यालयं प्राप्ते सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिलदियालस्य छात्रवृत्तेः कुशलप्रशासनक्षमतायाः च चर्चां कुर्वन्ती विद्यालयपरिवारस्य कृते प्रधानाध्यापिकया श्रीमतीशालिनी इत्यनया विद्यालयपरिवारस्य कृते स्वस्य पुस्तकं “Let Them My Tryst with Kids” इति सह पुस्तकं प्रस्तुतम् च विद्यालयस्य उद्यानात् आकर्षकपुष्पेण सह प्रदाय हार्दिकं स्वागतम् विधत्तं।

अस्मिन्नवसरे विद्यालयस्य वरिष्ठसमन्वयक: रोहितशर्मा, वरिष्ठप्रवक्ता गिरीशचन्द्रपंत:, वाई. पी. सिंह:, विनिताडिमरी, उज्ज्वलभट्टाचार्य:, एवं कार्यालयकर्मचारिषु भारतीचन्द्रा संजयगुप्ता आदय: छात्रै: सह उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button