संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

सहायकनिदेशकः परिषद्परीक्षाकेन्द्रस्य आश्चर्यजनकं निरीक्षणं कृतवान्

देहरादून। संस्कृतशिक्षाया: सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियालद्वारा श्रीगुरुरामरायसंस्कृतमहाविद्यालये परिषद्परीक्षाकेन्द्रस्य आश्चर्यजनकं निरीक्षणं कृतं।

सहायकनिदेशकः प्रातः १०:३० वादने एव परीक्षाकेन्द्रं प्राप्तवान्, परीक्षाभवने कक्षनिरीक्षकस्य नाम, तिथिः, प्रश्नपत्रसङ्केतः च न लिखित्वा स्वरोषं प्रकटयन् केन्द्रप्रभारीं मौखिकं व्याख्यानं याचितवान्, यस्मिन् विषये… center administrator told that in the Sanskrit examinations, एतत् गतवर्षे अपि न कृतम्, अस्मिन् विषये सः परीक्षामण्डलस्य सचिवेन निदेशकेन च दूरभाषेण सम्भाषितवान्।

सहायकनिदेशकेन संरक्षकं ज्ञानेन्द्ररोहिल्लं केन्द्रप्रशासकं च तत्क्षणमेव अनुसरणं कर्तुं निर्देशः दत्तः, परीक्षाभवनेषु सभाव्यवस्था, डबललॉकरव्यवस्था, साक्षिणां सम्मुखे सम्यक् समये कागदानां मुद्रा च उद्घाटितः इत्यस्मिन् विषये सः सन्तुष्टिं प्रकटितवान् , तदर्थं सः परीक्षाप्रभारी शैलेन्द्रडङ्गवालं प्रशंसितवान्।

सहायकनिदेशकेन उत्तरपुस्तकसंकलनकेन्द्रस्य अपि निरीक्षणं कृतम्, उत्तमवर्गस्य तत्र व्यवस्थां प्राप्ते सः केन्द्रप्रशासकं आदेशं दत्त्वा संकलनकेन्द्रस्य प्रभारी प्रशासनिकशिक्षकं डॉ. मनोजकुमारशर्मा इत्यस्मै सेवापुस्तिकायां उत्तमं प्रविष्टिम् अयच्छत् रामभूषण बिजलवाण: तत्क्षणमेव सर्वाणि व्यवस्थानि सुदृढी कर्तुं प्रस्थितवान्।सः अन्यस्य परीक्षाकेन्द्रस्य निरीक्षणार्थं प्रस्थितवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button