संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

भगवान्महावीरस्य जीवनकथा सम्पूर्णे विश्वे शान्ति-सौहार्दस्य महान् सन्देशं प्रसारयति– –” महामहिमराज्यपाल: ले.ज.गुरमीतसिंह:”

उत्तराखण्ड। मंगलवासरे नवीदिल्लीनगरे महावीरजयन्त्या: अवसरे अहिंसाविश्वभारतीद्वारा आयोजिते कार्यक्रमे राज्यपालः लेफ्टिनेंट-जनरल-गुरमीतसिंहः भागं गृहीतवान्। अत्रैव केरलस्य राज्यपाल: श्री आरिफमोहम्मदखान:, केंद्रीयमंत्रीश्रीपुरुषोत्तमरूपाला एवं श्री अनुरागठाकुर:, आध्यात्मिकद्रष्टा श्री श्री रविशंकर:, आचार्य: श्री लोकेशमुनि: उपस्थिता: अभवन् | अस्मिन् अवसरे अहिंसाविश्वभारत्याः पक्षतः “एंबेसडर ऑफ पीस” इति पुस्तिका विमोचितवान् ।
कार्यक्रमे राज्यपालः अवदत् यत् भगवान्महावीरस्य जीवनकथा सम्पूर्णे विश्वे शान्ति-सौहार्दस्य महान् सन्देशं प्रसारयति। जैनधर्मः तस्य असंख्य अनुयायिनः च समाजे अहिंसा-भ्रातृत्वस्य सन्देशं प्रसारयन्ति।
सः अवदत् यत् अद्यतनः समारोहः भगवतः महावीरस्य पवित्रजीवनदर्शनात् प्रेरणाम् आकर्षयितुं अवसरः अस्ति। प्रकृतेः संस्कृतिस्य च रक्षणार्थं तस्य उपदेशेभ्यः काः शिक्षाः उत्पन्नाः भवितुम् अर्हन्ति इति विषये वयं चर्चां कुर्मः। अहिंसा विश्वभारती, ‘शब्दशान्तिकेन्द्र’ च सम्बद्धाः महान् व्यक्तित्वाः अस्मिन् दिशि अतीव प्रेरणादायकं कार्यं कुर्वन्ति।
राज्यपालः अवदत् यत् भगवान् महावीरः अस्मान् प्रकृति-संस्कृतेः रक्षणार्थं बहवः शिक्षाः दत्तवन्तः। तस्य महान् उपदेशानां प्रासंगिकता अद्यत्वे सार्धद्विसहस्रवर्षपूर्वस्य अपेक्षया बहु अधिका अस्ति । भगवान् महावीरस्य महाविचाराः अध्यात्मन: शाश्वतगहनैः परिपूर्णाः सन्ति, अद्यतनस्य भौतिकजगत् हिताय तस्य विचारेषु समाधानं वर्तते। अशान्तिं शान्तिरूपेण परिवर्तयितुं भगवान् महावीरेण अनेकान्तस्य सिद्धान्तः दत्तः अस्ति ।
राज्यपालः अवदत् यत् आचार्य लोकेश: ‘अहिंसा विश्वभारती’ ‘शब्दशान्तिकेन्द्र’ इत्येतयोः माध्यमेन सम्पूर्णे विश्वे अहिंसायाः सन्देशं ददाति। अत्र उपस्थिताः सर्वे आध्यात्मिकाः, राजनैतिकाः, व्यापारिणः च जनाः प्रकृतेः संस्कृते: च उद्धाराय अस्मिन् अभियाने संलग्नाः सन्ति । सर्वे सामूहिकप्रयत्नाः प्रकृतेः संस्कृते: च रक्षणं कर्तुं समर्थाः भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button