संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

मानदेयसन्दर्भे आन्दोलनरताचार्यै: सर्वकारस्य बुद्धिशुद्ध्यर्थं द्वितीयदिवसे यज्ञ: कृत:

आन्दोलनस्य समर्थने उत्तराखण्डसंस्कृतविद्यालयमहाविद्यालयानां नियमितशिक्षकाणां राज्यसङ्गठनं सम्प्राप्तं

• आन्दोलनं समर्थयितुं अखिलभारतीयराष्ट्रीयाध्यक्ष: परशुराम-अखाडात: पंडित: अधीरकौशिक: अपि विरोधस्थलं सम्प्राप्त:

हरिद्वार। उत्तराखण्ड राज्यस्य संस्कृतविद्यालयेषु / महाविद्यालयेषु, उत्तराखण्डसंस्कृतशिक्षानिदेशालयस्य परिसरे, हरिद्वारस्य, 126 प्रबन्धकीयसंस्कृतशिक्षकाः द्वितीयदिनस्य कृते आन्दोलनरताः अभवन् , येषां अधिकारिणां बुद्धिं स्वच्छं कर्तुं विरोधप्रदर्शने प्रज्ञा-शुद्धिकरणयाज्ञस्य आयोजनं कृतम्। विभिन्नजनपदेभ्य: संस्कृतशिक्षकाः स्वशिक्षकसङ्गठनस्य “संस्कृत-विद्यालय-महाविद्यालय-प्रबन्धन-शिक्षक-समिति-उत्तराखण्ड” इत्यस्य फलकसंगमे निदेशालयभवनस्य सम्मुखे एकत्रिताः आसन् । निदेशालयस्य परिसरे भव्यः यज्ञाहुति: वेदमन्त्रैः सह सर्वकारस्य बुद्धिशुद्धिकरणाय प्रवृत्त: । तदनन्तरं सर्वे संस्कृताध्यापकाः निदेशालयस्य पुरतः धरणम् उपविष्टवन्तः। सर्वे शिक्षकाः हस्ते घोषवाक्यफलकं गृहीत्वा न्यायपूर्णमधियाचितुं सर्वकाराय सन्देशं दत्त्वा विभागीयनिष्क्रियतायाः विरुद्धं आक्रोशं प्रदर्शितवन्त:।
उपविष्टस्य संस्कृतसङ्गठनस्य अध्यक्षा बिजल्वाणभगवती उक्तवती यत् उत्तराखण्डे शतशः वर्षपूर्वं स्थापितेषु संस्कृतविद्यालयेषु विगत ३०-४० वर्षेभ्यः पदं न निर्मितम्। ये नियुक्ताः आसन् ते क्रमेण निवृत्ताः अभवन् तथा च यदा सर्वकारेण तेषु पदेषु किमपि नियुक्तिः न कृता तदा विद्यालयस्य प्रबन्धनेन संस्कृतभाषायाः रक्षणस्य दायित्वं न्यूनवेतनेन नियुक्तानां संस्कृतशिक्षकाणां स्कन्धेषु स्थापितं । इतरमन्यत् उत्तराखण्डसर्वकारेण विद्यालयेषु नूतनाः विषयाः कार्यान्विताः। एतेषां विषयाणां अध्यापनार्थं प्रबन्धकैः शिक्षकाः अपि नियुक्ताः आसन् । एतावत्दीर्घकालं यावत् संस्कृतसेवाया: कारणात् २०२१ तमे वर्षे १५५ प्रबन्धकशिक्षकाणां कृते सम्माननीयं मानदं दातुं सर्वकारेण निर्णयः कृतः, परन्तु तस्मिन् समये १२६ शिक्षकाः तस्यां मानदेयसूच्यां समावेशितुं न शक्यन्ते स्म ।
१२६ शिक्षकाणां याचना मुख्यमन्त्री धामी इत्यनेन स्वस्य पूर्वकार्यकाले अनुमोदितम् आसीत् ।

परन्तु पुनः सर्वकारस्य स्वीकृतेरनन्तरं मानदेयसञ्चिका निदेशालयेन सचिवालयेन च अवरुद्धा । अनेकवारं शिक्षामन्त्रिणे शिक्षाविभागाय च ज्ञापनपत्रं दत्तं किन्तु कार्यवाही नाभवत् । १२६ जनाः शिक्षकाणां मानदविषये मुख्यमन्त्रिणः अनुमोदनेन सर्वकारीय-आदेशं निर्गन्तुम् आग्रहं कुर्वन् धरिण्याम् उपविष्टाः सन्ति।
अद्यतन आन्दोलनस्य स्वसमर्थनं विस्तारयितुं उत्तराखण्डसंस्कृतविद्यालयेषु नियमितशिक्षकाणां राज्यसङ्गठनं उत्तराखण्डसंस्कृतविद्यालय-महाविद्यालयप्रबन्धकशिक्षकसङ्घः च १२६ शिक्षकाणां मानदेयं प्रदातुं समर्थने विरोधस्थलं प्राप्तवन्तः।

अखिलभारतीयराष्ट्रीयाध्यक्ष: परशुराम-अखाडात: पंडित: अधीरकौशिक: अपि विरोधस्थलं सम्प्राप्त: । तथा संस्कृताध्यापकानाम् आग्रहस्य समर्थनं कृतवान्। अवसरेस्मिन् सचिव: रविन्द्रकुमार:, रामेश्वरप्रसाद:, अनूपरावत:, कामेशध्यानी, सूर्यप्रकाशरतूडी, अंजना-उनियाल:, प्रकाशतिवारी, मेवरामगैरोला, नवीनममगाई, जीवन-आर्य: विरोधप्रदर्शनं सम्बोधितवन्त: । धरिण्याम् उपविष्टेषु चक्रपाणी मैठानी, अतुलकुमार:, इंद्रमणि:, अजीतप्रकाश:, रूपेशजोशी, हरीशपाण्डेय:, विपिन-उनियाल:, रविपंत:, मुकेशकुमार:, नेत्रवल्लभकोठारी, आशीष:, भुवनचंद्रजोशी, केसीपाण्डेय:, नरेशप्रसाद:, अभिषेक: नौटियाल: , दीपचन्द्र: , साकेतपाठक: , राकेशपंत: , सुनीता अमोली, रामेश्वरी, अम्लेश:, शकुन्तला, भारती पंत:, बिन्दुमती, गीता उनियाल:,आदय: शिक्षका: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button