संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डचमोली

सम्पूर्णमण्डलस्य प्राचार्यसभायां सहायकनिदेशकेन आवश्यकमार्गदर्शनं कृतं

डिम्मरग्रामम् आदर्शसंस्कृतग्रामं कर्तुं जनप्रतिनिधिभिः सह निदेशक: सभां करिष्यति

गोपेश्वर। सहायकनिदेशकशिक्षा तथा संस्कृतशिक्षा डॉ. चण्डीप्रसादघिल्डियालः सम्पूर्णमण्डलस्य प्राचार्यैः परीक्षाप्रभारीभिः सह मिलित्वा संस्कृतविद्यालयानाम् परिषद्परीक्षासञ्चालनार्थं आवश्यकमार्गदर्शिका निर्देशितवान्।

मण्डलस्य वरिष्ठतमस्य प्राचार्यस्य डॉ. जनार्दननौटियालस्य अध्यक्षतायां स्वामीगीतानन्दसंस्कृतमहाविद्यालयमण्डलस्य सभागारे आयोजितायां सभायां सहायकनिदेशकेन उक्तं यत् उत्तराखण्डसर्वकारस्य अनुकरणमुक्तं करणं प्राथमिकता अस्ति पालनं सुनिश्चितं कर्तव्यम् इति । सः अवदत् यत् ८ एप्रिलतः आरभ्य पूर्वमाध्यमिकस्य उत्तरमाध्यमिकस्य च परिषद्परीक्षायाः सर्वेषु परीक्षाकेन्द्रेषु संरक्षकाणां कक्षनिरीक्षकाणां च व्यवस्था सुनिश्चिता कृता अस्ति।

कठोरनिर्देशं दत्त्वा डॉ. घिलडियालः अवदत् यत् कागदपत्राणि आनयितव्यानि, सुरक्षासन्दिकामध्ये स्थापयितव्यानि च, यत्र परीक्षा भवति तस्य परीक्षाकेन्द्रस्य शिक्षकाः कदापि कर्तव्यं न तिष्ठन्ति, ते अन्यस्मिन् परीक्षाकेन्द्रे प्रेष्यन्ते, यत् भविष्यति तत् पूर्णपारदर्शिता सुनिश्चितं कुर्वन्तु। तथा यदि प्रतिलिपिं विना परीक्षां सम्पन्नं कर्तुं शक्यते, यदि अस्मिन् किमपि प्रमादः भवति तर्हि केन्द्रप्रशासकस्य, संरक्षकस्य च विरुद्धं कठोरकार्याणि क्रियन्ते।

सम्पूर्णस्य मण्डलस्य संस्कृतमहाविद्यालयानाम् जिलास्तरीयसमस्यानां शीघ्रं निराकरणेन उत्साहिताः मण्डलस्य प्राचार्याः पारम्परिकवाद्ययन्त्रैश्च पुष्पमालाभिः सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिल्डियालस्य स्वागतं कृतवन्तः । अस्मिन् अवसरे श्री बद्रीनाथकेदारनाथमन्दिरसमित्या महाविद्यालयमण्डलाय दत्तस्य काष्ठोपकरणस्य अपि उद्घाटनं कृतवान्।

५ अप्रैलदिनाङ्के सहायकनिदेशकः माध्यमिकशिक्षायाः उच्चविद्यालयस्य तथा मध्यवर्तीमण्डलपरीक्षायाः केषाञ्चन केन्द्राणां निरीक्षणं कुर्वन् आदर्शस्य जिलादण्डाधिकारिणः अध्यक्षतायां चयनितस्य कर्णप्रयागस्य डिम्मरग्रामे संस्कृतग्रामार्थं जनप्रतिनिधिनां अधिकारिणां च सभाम् अपि करिष्यति

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button