संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

वेतनाभावे संस्कृतनिदेशालये हरिद्वारे संस्कृतशिक्षकाणां विरोधप्रदर्शनं प्रारब्धं।

>> वेतनाभावे संस्कृतनिदेशालये हरिद्वारे संस्कृतशिक्षकाणां विरोधप्रदर्शनं प्रारब्धं।

>> संस्कृतविद्यालयेषु बहुवर्षेभ्यः कार्यं कुर्वन्तः १५५ प्रबन्धकशिक्षका: वेतनरहिता:

>> १२६ संस्कृतशिक्षकाः मानदेयसूचिकातः मुख्यमन्त्रिण: घोषणानन्तरम् अपि बहिः

>> संस्कृतविद्यालयेषु नियुक्तिप्रक्रिया च नवपदरचना समाप्तिप्राय:

>> महाविद्यालयेषु शिक्षकाणां मानकीकरणं विश्वविद्यालयानुदानायोगानुसारेण योग्यतायां यथास्थितौ

>> उत्तराखण्डे द्वितीयराजभाषया सह दुर्व्यवहार: वारं वारं

>> देवभूमौ नेतार: देवस्थानै: चतुर्धामत: केवलं धनार्जनेच्छुका:

>> उत्तराखण्डस्य वैशिष्ट्यं केवलं मद्यपानेन वर्धयन्त: सन्ति माननीया:

>> उचितयोजनाभावे संस्कृतं देवभूमौ दुखदस्स्थितौ

हरिद्वार। संस्कृतनिदेशालये हरिद्वारे संस्कृतशिक्षकाणां विरोधः
अद्य २०२३ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्के उत्तराखण्डस्य संस्कृतनिदेशालयस्य हरिद्वारस्य परिसरे पूर्वघोषितकार्यक्रमानुसारं सम्पूर्णे उत्तराखण्डराज्ये संस्कृतविद्यालयेषु कार्यरताः १२६ प्रबन्धकशिक्षकैः शान्तिपूर्णविरोधप्रदर्शनम् आरब्धम्। स्वशिक्षकसङ्गठनस्य “संस्कृत-विद्यालय-महाविद्यालय-प्रबन्धन-शिक्षक-समिति- उत्तराखण्ड” इत्यस्य बैनरेण निदेशालयभवनस्य सम्मुखे राज्यस्य सर्वेभ्यः संस्कृतशिक्षकाः एकत्रिताः अभवन् । तदनन्तरं निदेशालयभवने स्थितायाः विद्यादेव्याः सरस्वतीयाः प्रतिमायां पुष्पार्जनं कृत्वा कार्यक्रमस्य आरम्भः कृतः । तदनन्तरं सर्वे संस्कृताध्यापकाः निदेशालयस्य पुरतः धरणं उपविष्टवन्तः। सर्वे शिक्षकाः हस्ते प्लेकार्डं गृहीत्वा स्वन्यायपूर्णमागधाभिः सर्वकाराय सन्देशं दत्तवन्तः। ज्ञायते यत् २०२१ तमे वर्षे उत्तराखण्डस्य संस्कृतविद्यालयेषु बहुवर्षेभ्यः कार्यं कुर्वन्तः १५५ प्रबन्धकशिक्षकाणां मानदं प्रदातुं निर्णयः कृतः, परन्तु तस्मिन् समये १२६ शिक्षकाः मानदेयसूचिकातः बहिः अवशिष्टाः आसन् । एतेषां १२६ शिक्षकाणाम् अधियाचनं मुख्यमन्त्री धामी इत्यनेन स्वपूर्वकार्यकाले अनुमोदितम् आसीत् । परन्तु पुनः सर्वकारस्य निर्माणानन्तरं मानदेयसञ्चिका निदेशालयस्य सचिवालयस्य च मध्ये परिभ्रमितुं आरब्धा । अनेकवारं शिक्षामन्त्रीं शिक्षाविभागाय च ज्ञापनपत्रं दत्तं किन्तु कार्यवाही नाभवत् ।

अत: आग्रहस्य विषये २१ मार्चदिनाङ्के संस्थायाः संस्कृतशिक्षानिदेशकस्य माध्यमेन सर्वकाराय सूचना अयच्छत् यत् यदि तेषां माध्यमेन सकारात्मकप्रतिक्रिया न भवति तर्हि ते एप्रिल-मासस्य ३ दिनाङ्कात् संस्कृतनिदेशालये धरणम् उपविशन्ति इति। अद्य राज्यस्य विभिन्नाः शिक्षकाः स्वस्य दुःखं प्रकटितवन्तः। संस्थायाः अध्यक्षा भगवती बिजलवाण: अवदत् यत् तेषां आन्दोलनस्य उद्देश्यं तेषां वचनं सर्वकारं प्रति प्रसारयितुं वर्तते। यतः तेषां एषा वैधाग्रहं सर्वकारेण गम्भीरतापूर्वकं न गृह्यते। सः अवदत् यत् अद्य तेषां धरणान्दोलनं शान्तिपूर्वकं अनुशासिततया च प्रचलति। सः अवदत् यत् संस्कृतम् उत्तराखण्डस्य द्वितीया राजभाषा अभवत् अपि संस्कृतशिक्षकाणां उपेक्षा भवति इति दुर्भाग्यम्। संस्कृतभाषायाः अवनयनस्य मानसिकतां सर्वकारेण त्यक्तव्यम्। सः अवदत् यत् श्वः अप्रैल-मासस्य चतुर्थे दिने स्थले यज्ञस्य आयोजनं क्रियते यत् संस्कृत-शिक्षा-सम्बद्ध-प्रशासनस्य बुद्धि-शुद्ध्यर्थम् गमिष्यति । उत्तराखण्डसंस्कृतविद्यालयेषु मानदं प्राप्यमाणानां १५५ प्रबन्धकशिक्षकसंस्थानां महासचिवः डॉ. नवीनपन्तः अपि शिक्षकान्दोलनस्य समर्थनार्थं विरोधस्थलं प्राप्तवान्। सः अवदत् यत् तस्य संस्था स्कन्धेन कार्यं करिष्यति यत् तेषां सर्वेषां शिक्षकाणां युद्धं मानदं वंचितं भवति। सः अवदत् यत् उत्तराखण्डे विभागीयाधिकारिभिः स्वकार्यसंस्कृतौ सकारात्मकपरिवर्तनं संस्कृतं प्रति आनेतव्यं भविष्यति। अवसरेत्र सचिव: रविन्द्रकुमार:, रामेश्वरप्रसाद:, अनूपरावत:, कामेशध्यानी, सूर्यप्रकाशरतूडी, अंजना-उनियाल:, प्रकाशतिवारी, मेवरामगैरोला, जीवन: आर्य: विरोधप्रदर्शनं सम्बोधितवन्त: । चक्रपाणीमैठानी, अतुलकुमार:, इन्द्रमणि:, अजीतप्रकाश:, रूपेशजोशी, हरीशपाण्डेय:, विपिन-उनियाल:, रविपंत:, मुकेशकुमार:, नेत्रवल्लभकोठारी, प्रदीपथापलियाल:, नवीनममगाई, भुवनचंद्रजोशी, के.सी.पाण्डेय:, नरेशप्रसाद:, अभिषेकनौटियाल:, दीपचंद्र: , साकेतपाठक:, राकेशपंत: आदय: शिक्षका: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button