संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

सतपालमहाराजेन सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल: सम्मानित:।

देहरादून । शिक्षा-संस्कृतशिक्षासहायकनिदेशकः आचार्यः डॉ. चण्डीप्रसादघिलदियालः अखिलभारतीयज्योतिषसम्मेलने प्रशस्तिपत्रं दत्त्वा राज्यस्य वरिष्ठमन्त्रिमण्डलमन्त्रिणा सतपालमहाराजेन सम्मानितः।

प्राप्तसूचनानुसारं संस्कृत-अकादमी-उत्तराखण्डसर्वकारेण चकरातातामार्गप्रेमनगरसनातनधर्ममन्दिरस्थे अखिलभारतीयज्योतिषसम्मेलने मुख्यातिथिरूपेण राज्यस्य पर्यटनधर्मसंस्कृतिमन्त्री सतपालमहाराजः डा.चण्डीप्रसादघिल्डियालं, सहायकनिदेशकं, अधिकारिणां मध्ये कुशलप्रशासनेन उत्तराखण्डज्योतिषरत्नत्वेन सह प्रशस्तिपत्रेण पुष्पमालया, अंगवस्त्रेण च सम्मानितवान्

समस्तदेशस्य प्रायः सर्वेभ्यः राज्येभ्यः उपस्थितान् ज्योतिषशास्त्रस्य शिक्षाक्षेत्रस्य च जनान् सम्बोधयन् सतपालमहाराजः अवदत् यत् सनातनधर्मस्य संस्कृते: च रक्षणाय सर्वकारः प्रतिबद्धः अस्ति, तदर्थं च सर्वे अधिकारिणः अस्य सुगमकर्तार: भूत्वा उत्तमं कार्यं कुर्वन्ति तत् सुशासनम् उत्तमं ।तेषां सम्मानेन उत्साहः संप्रेष्यते, चतुर्धामयात्रायाः रुद्रप्रयागस्य चमोलीमण्डलस्य च संस्कृतविद्यालयैः महाविद्यालयैः सह सम्बद्धं कर्तुं सहायकनिदेशकस्य डॉ. घिल्डियालस्य प्रस्तावितायाः योजनायाः अपि सः प्रशंसाम् अकरोत्।

ज्योतिषसम्मेलनं सम्बोधयन् संस्कृत-अकादमी-सचिवः डा.शिवप्रसादखालीवर्य: उक्तवान् यत्, सनातनधर्मवृक्षस्य पत्ररूपेण षष्टतमवेदाङ्गं स्थापयितुं संस्कृत-अकादमी यथाशक्ति: प्रयतते, यस्मिन् ज्योतिषः, न्यायः, श्लोकः, कल्पः, व्याकरणम् इत्यादयः सन्ति। तदर्थं च तादृशाः एव कार्यक्रमाः क्रियन्ते ।

अत्यन्तं विशेषं सम्मानं प्राप्य सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अवदत् यत् यद्यपि प्रथमराज्यपालपुरस्कारसहिताः अनेके राष्ट्रिय-अन्तर्राष्ट्रीय-सम्मानाः प्राप्ताः, परन्तु पर्यटन-संस्कृतिमन्त्री सतपाल-महाराजः अपि राजनीतिं दिशां ददाति धार्मिकः पुरुषः अस्ति, अतः तेषां हस्तेन सम्मानितः भवितुं सौभाग्यं मन्ये, एतत् सम्मानं च उत्तरदायित्वपूर्वकं रक्षिष्यति।

आचार्यसुनीलपैन्युलीद्वारा तथा संतोषखण्डूरीद्वारा संयुक्तरूपेण संचालितकार्यक्रमे प्राय: 70 विद्वांस: शोधपत्रं प्रस्तुतीकृत्य प्रमाणपत्रं प्राप्तवन्त:। अवसरेस्मिन् अकादमीत: शोधाधिकारी डॉ. हरीशगुरुरानी, ​​ज्योतिषाचार्य: पीपीएसराणा, इत्यादिभिस्सह शिक्षाया: बहुसंख्यकविद्वांस: तथा ज्योतिषस्सम्बद्धाः प्रसिद्धाः विद्वांस: उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button