उत्तराखण्डपौड़ी

भुवनेश्वरीप्रबन्धनसमित्या शतचण्डीमहायज्ञश्च सांस्कृतिककार्यक्रम: समायोज्यते।

आचार्यनवीनममगाँई।पौडी। मार्चमासस्य द्वाविंशतिदिनांकात् त्रिंशतदिनांकपर्यन्तं सर्वत्रशक्तिउपासका: जना: मातुभगवत्या: नवरात्रिपर्वण: हर्षोल्लासेनआचर्यन्ते अस्मिन्नेवक्रमे पौडीजनपदान्तर्गते कोटविकाखण्डेस्थितं मातुभुवनेश्वर्यां अपि शतचण्डीमहायज्ञादि धार्मिक अनुष्ठानेन सह विविध सांस्कृतिककार्यक्रमाणामं आयोजन् अपि भविष्यति।आयोजक: भुवनेश्वरीप्रबन्धनसमिति माध़्यमेन आयोजित द्वादश पर्यन्त कक्षाया: छात्राणां कृते निबन्ध वा चित्रकला प्रतिस्पर्धाया: आयोजनम् अपि भविष्यति कोविकासखण्डस्य प्रमुखोत्सवा: भुवनेश्वरीमन्दिरस्यचलचित्रं इति विषय निर्धारितमस्ति।अन्यविविधक्रीडा प्रतियोगितानां अपि आयोजनम् भविष्यति।आगामि अक्टूबर मासे सर्वजनहिता सर्वदनसुखाय वा अखण्डभारतस्य स्थापनार्थं आयोजित महामहोत्सवस्य विषयेपि विभिन्न संगठेन सह संगोष्ठी अपि भविष्यति।कार्यक्रमेस्मिनभवताम् सर्वेषामपि हार्दं स्वागतमस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button