संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृतं विज्ञानाय प्रौद्योगिक्यै च उत्तमा भाषा – “प्रो.दिनेशचन्द्रशास्त्री”

उत्तराखण्ड संस्कृतविश्वविद्यालये शिक्षाविभागस्य भारतीयभाषासमितेः शिक्षामन्त्रालयस्य भारतसर्वकारस्य तथा च संस्कृतभारती-उत्तराञ्चलन्यासस्य संयुक्ततत्वावधाने
“संस्कृतभाषायाः प्रवर्धनार्थं सूचनाप्रौद्योगिकीप्रयोगः” इत्यस्मिन् विषये एकदिवसीय-अभिमुखीकरण-कार्यक्रमस्य आयोजनं संजातं।

कार्यक्रमस्य उद्घाटनं विश्वविद्यालयस्य कुलपति: प्रो दिनेशचंद्रशास्त्री, डीआईजीददनपाल:, प्रो. सत्येन्द्रकुमारराजपूत: एवं मुख्यातिथिरूपेण उपस्थित: कुलसचिव: गिरीशकुमार-अवस्थी दीपं प्रज्ज्वाल्य आरब्धवन्त: । अस्मिन् अवसरे मुख्यातिथिरूपेण पीएसीहरिद्वारत: कमाण्डन्ट् ४० वी कोर् डी.आइ.जी.इत्युपस्थाय प्रोक्तवान् यत्
अद्य भारतेन सह विश्वस्य अनेकेषु देशेषु संस्कृतस्य अध्ययनं क्रियते । उक्तवान् यत् श्रीमद्भगवद्गीता अद्यत्वे विश्वे सर्वाधिकं पठितं पुस्तकम् अस्ति यतः अस्मिन् जीवनस्य कला अपि च आध्यात्मिकता, प्रबन्धनं च अस्ति।
अध्यक्षतां कुर्वन् कुलपतिः प्रो.दिनेशचन्द्रशास्त्री उक्तवान् यत् संस्कृतं विश्वस्य एतादृशी भाषा यस्मिन् सर्वे प्राथमिकस्रोताः सन्ति। ऐतिहासिकपुरातत्त्वसंशोधनेन सह अन्तरिक्षसंशोधनार्थं संस्कृतभाषायां पर्याप्तसामग्री उपलब्धा अस्ति । शोधकर्तृभिः पाण्डुलिपिग्रन्थानां आधारेण अनुसन्धानं कृत्वा समाजाय नूतना दिशा प्रदातव्या। सः अवदत् यत् अद्य संस्कृतं कृत्रिमबुद्धेः कृते महत्त्वपूर्णा भाषा इति मन्यते। अत एव अद्य सम्पूर्णे विश्वे संस्कृतविदुषां माङ्गल्यं वर्धितम्।

सरस्वतातिथिरूपेण गुरुकुलकांगडीविश्वविद्यालयस्य औषधविज्ञानविभागाध्यक्ष: प्रो. सत्येंद्रकुमारराजपूत:
प्रौद्योगिकी क्रमेण शिक्षायाः शक्तिशाली माध्यमं भवति । संस्कृतछात्रैः संगणकविज्ञानद्वारा संस्कृतशिक्षायाः विकासः करणीयः।
अतिथिनांस्वागतं शिक्षाविभागस्य अध्यक्षः, कार्यक्रमस्य संयोजकः च डॉ. अरविन्दनारायणमिश्रः अकरोत् ।
कार्यक्रमस्य संयोजनं डॉ. विन्दुमतीद्विवेदी कृतवती।
द्वितीयसत्रे गुरुकुलकांगडीविश्वविद्यालयस्य संगणकविज्ञानविभागस्य सहायकप्राध्यापक: डॉ. महेन्द्रसिंह-असवाल: वर्तमाने आईसीटी इत्यस्य अनुप्रयोगे सम्बोधयन् बलं प्रदत्तवान्।
तृतीयसत्रे “संस्कृतभाषायाः प्रचारार्थं सूचनाप्रौद्योगिकीप्रयोगः” इत्यस्मिन् विषये हैदराबादस्य अनुवाक्प्रौद्योगिक्याः मुख्यकार्यकारी डॉ. अनिलकुमारः प्रस्तुतिम् अयच्छत्।
अवसरेस्मिन् डॉ. प्रकाशपंत:, डॉ. सुमनप्रसादभट्ट:, सुशीलचमोली, मीनाक्षीसिंहरावत: च पञ्चाशत्तोप्यधिका: अधिका: प्रतिभागिन: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button