संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

साहित्याञ्चल-साहित्य-सङ्गठनेन होलिकाया: शुभोत्सवे एवं संस्थाया: द्विवार्षिकनिर्वाचनावसरे काव्यसंगोष्ठी समायोज्यते।

जनार्दनबुडाकोटी।कण्वनगरीकोटद्वारं।उत्तराखण्ड।
प्रतिवर्षमिव रङ्गोत्सवहोली-दिनस्य पूर्वसंध्यायां साहित्याञ्चल-साहित्य-सङ्गठनेन काव्य-गोष्ठी आयोज्यते, यस्मिन् फाग-गीत-पाठार्थं भवताम् उपस्थितिः सौहार्दपूर्वकम् अपेक्षिता अस्ति होलीसम्बन्धिना नवकाव्यरचना सह |
अस्मिन् वर्षे जूनमासस्य ०७ दिनाङ्के २०२३ तमे वर्षे अस्माकं संस्थायाः स्थापनायाः ५० वर्षाणि पूर्णानि कर्तुं गच्छति तथा च अस्मिन् मासे मार्चमासस्य २३ दिनाङ्के वर्तमानकार्यधारीणां द्विवार्षिककार्यकालस्य समाप्तिः भवति अतः अस्मिन् अवसरे अग्रिमे द्विवार्षिकनिर्वाचनं भवति /सङ्गठनस्य नामाङ्कनम् अपि विचार्यते- चर्चा भविष्यति।
पूर्वसर्वसम्मत्या पारितसंकल्पानुसारम् अस्य स्वर्णजयन्तीवर्षस्य वार्षिकशुल्कराशिः ₹ 1000/= एकसहस्रमात्रम् कोषाध्यक्षस्य श्रीजगदीशप्रसादभारद्वाजस्य समीपे निक्षेप्य राशिपत्रं प्राप्तव्यम्।

स्वर्णजयन्तीपुस्तकस्य प्रकाशनार्थं कण्वनगरी कोटद्वारसम्बद्धं स्वस्य अमूर्तकाव्यं शोधगद्यसंस्थानस्य संरक्षक: प्रोफेसर् नन्दकिशोरढौण्डियाल:-“अरुण:” इत्यस्मै दातुं प्रयत्नः करणीयः।
विशेषकथनं संस्थाध्यक्षेण श्रीजनार्दनबुडाकोटीवर्येण कृतं यत् रविवासरे, ०५मार्चमासे २०२३ सायं ०३ वादने सायं ०३ वादने जीएमओयूलिमिटेड इत्यस्य अध्यक्षस्य श्रीजितसिंहपटवालस्य समन्वयेन एवं सहयोगेन ऊपरीभागे नवनिर्मितसभागारे काव्यसंगोष्ठी आहूता । अस्या: काव्यगोष्ठ्या: आयोजनं श्रीचन्द्रप्रकाशनैथानी तथा महासचिव: श्रीमयंकप्रकाशकोठारीसंयुक्तरूपेण कुरुत: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button