संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहली

उत्तराखण्डमानवसेवासमितिदिल्ली उत्तराखण्डस्य 30 शैक्षणिकसंस्थानेभ्य: नि:शुल्कस्वच्छतासामग्रीं च स्वच्छतायन्त्राणि प्रदास्यति

अम्बिकाप्रसादध्यानी।उत्तराखण्डमानवसेवासमितिदिल्लीत: अध्यक्ष: श्रीबी.एन.शर्मा पूर्वपीएफ-आयुक्त-भारत-सर्वकारेण स्वसाक्षात्कारे न्यवेदयत् यत् तस्य संस्था विगत २२ वर्षेभ्यः समाजसेवायां निरन्तरं कार्यं कुर्वती अस्ति। उत्तराखण्डमानवसेवासमितिदिल्ली सितम्बर 2000 तः धार्मिकार्ये सामाजिककार्ये च निरन्तरं संलग्नमस्ति ।
करोनाकाले मास्क, औषधं, सेनेटाइजर राशनं, भोजनं, आक्सीमीटर्, सर्वे थर्मामीटर्, पादत्राणं, कम्बलं, प्रावरणं इत्यादीनां आवश्यकवस्तूनाम् वितरणं सुप्रसिद्धम् अस्तीति ।

अस्याः संस्थायाः सद्यः एव पौडीगढवाले १७ शैक्षणिकसंस्थासु (उपाधि-अन्तर-महाविद्यालयेषु बालिकाविद्यालयेषु), अल्मोरा-नगरे ३, हरिद्वार-नगरे १० च स्वचालित-हस्त-सेनेटाइजर्-यन्त्राणि, सेनेटरी-नैपकिन-वेण्डिंग्-यन्त्राणि, सेनेटरी-नैपकिन-निष्कासन-यन्त्राणि (अथवा चेतावनी-यन्त्राणि) स्थापितानि सन्ति । प्रत्येकं सेट् निःशुल्कं स्थापितं। एतदतिरिक्तं प्रत्येकस्मिन् शैक्षणिकसंस्थायां १००० सेनेटरी नैपकिनं निःशुल्कं प्रदत्तम् । एतेषां सेनेटरी नैपकिनानाम् उपयोगेन उत्पन्नस्य भस्मस्य संग्रहणार्थं गर्तस्य निर्माणार्थमपि धनं वितरितम्।एतेषां सर्वेषां यन्त्राणां, व्यवस्थानां, सामग्रीनां च उद्देश्यं भारतीयरेलवित्तनिगमदिल्लीद्वारा कृतम्।

उपर्युक्तसामग्रीणां वाहनैः एकस्मात् स्थानात् अन्यस्मिन् स्थाने परिवहनं कुर्वन्, सामग्रीं भारयित्वा अवरोहणं च कुर्वन्तः केचन यन्त्राणि क्षतिग्रस्ताः अभवन् । ITI Limited, Mankapur (भारतसर्वकारस्य उपक्रमः) इत्यस्मात् क्रीताः एतानि यन्त्राणि तेषां अभियन्तृभि: पुनर्निमीयन्ते। यन्त्राणि सुचारुरूपेण कर्तुं कार्यक्रमे संस्थायाः अध्यक्षः शर्मा अपि अनेकेषु विद्यालयेषु अभियन्तु: समर्थनं कृतवान्, यस्मिन् सः राजकीयमहाविद्यालयस्य प्राचार्यस्य डॉ. उनियालेन सह निश्चयेन स्वचालितहस्तसेनेटाइजिंगयन्त्रस्य अपि परीक्षणं कृतवान् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button