संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

साहित्याञ्चलस्य मञ्चे कवीनां सुन्दरतमः काव्यपाठः अभवत्

होलीपर्वः उत्सवरूपेण न अपितु अस्माकं पुरतः सन्देशस्य प्रतीकरूपेण अस्ति - "नन्दकिशोरढौण्डियाल:":"

• सम्मानितकविना रोशनबलूनीवर्येण मधुमासप्रियमासस्य कविताद्वारा कृतं स्वागतं।

• कुलदीपमैन्दोला हिन्दीकविता च तस्या: संस्कृतरूपान्तरणे नवोदितकवित्वेन सम्मानितः।

उत्तराखण्ड। बासन्तीतरङ्गानाम् कृते वर्णानाम् पवित्रोत्सवः! होली इत्यस्य अग्रिम-अभिवादनानि, शाश्वत-कामनाश्च वितरन्, प्रतिवर्षमिव, अस्मिन् वर्षे अपि, रंगोत्सव-होली इत्यस्य पूर्वसंध्यायां, जीएमओयू-संस्थायाः नवनिर्मित-सभाशालायां साहित्याञ्चल-संस्थायाः काव्य-गोष्ठ्याः आयोजनं सञ्जातं । यस्मिन् होली-सम्बन्धितकाव्यपाठेन कविभि: पदाधिकारिभिश्च सभा अलंकृता।

काव्यमयीशोभा डॉ. वेदप्रकाशमाहेश्वरी शैवाल:
प्राध्यापक: नन्दकिशोरढौण्डियाल: ‘अरुण:’ एवं श्री जनार्दनप्रसादबुडाकोटी इत्यादिभि: मञ्चासीनै: प्रारम्भोभवत्।

शशिभूषणचमोली प्रथमकाव्यपाठे गढ़वालीहोलीगीतं प्रस्तुतवान्- क्वचित् होली क्वचित् न होली इति। निशीथमाहेश्वरी इत्यनेन कवितायां समस्यामपहर्तुं सम्बद्धं मेलापकस्य उत्तमं उदाहरणं सुसज्जितलेपरंगै: प्रस्तुतम्, यदा तु श्री रोशनबलूनीवर्येण वसन्तऋतुद्वारा स्वागतं कृत्वा छन्दोबद्धकाव्येन, फाग इत्यस्मिन् नवरागोत्सवस्य सुन्दरं कृतिं मधुमासप्रियमासस्य सुस्वागतेन रतिकामस्य सुन्दरभावनाः चित्रिताः। गढ़वाल-मोटर-यूनियन-लिमिटेड इत्यस्य तत्वाधानेन आयोजितः, साहित्याञ्चलस्य कार्यक्रमे, तेषां विशेषतया सम्बद्धः – टायर-हॉर्न-स्टीयरिंग् सम्बन्धितं संरक्षकमणडलाध्यक्षाय जीतसिंहपटवालस्य कृते कविता पाठे बलवीरसिंहरावत: हास्यमयीं करध्वनिमवादयत्।

अस्मिन् अवसरे उर्दू-कविः नौशादः स्वपङ्क्तभि: सर्वान् मोहितवान् तस्य मृत्तिकायां यः वनस्पतिः सक्तः अस्ति सः हरितः भविष्यतीति प्रस्तुतं ।

कार्यक्रमस्योद्घाटने गढ़वालीसरस्वतीवंदनां च श्रीमती मोहिनी नौटियाल: ” चलो दीदी भूली… पैया जामी इति सम्बद्धगीत़ं चलतु होलिकां क्रीडाम: कवितां प्रस्तुतवती।

श्री जगदीशप्रसादभारद्वाज: “सर्वत्र जगति कपटमेव कष्टकरमिति सन्देशं प्रस्तुतवान् । तथा च श्री उमेशकण्डवाल: स्वभाषणे सर्वान् होलीशुभकामना: वितीर्णवान् । अस्मिन् समये हिन्दी-संस्कृतरूपेण नवोदितकवित्वेन कुलदीपमैन्दोला नूतनभावेन उत्साहपूर्णं काव्यं पाठयित्वा सर्वान् मोहितवान्, युगपत् स्वस्य हिन्दी-संस्कृतयोः अनुवादं कृतवान्, यत् कविना प्रेक्षक-शालाया च प्रशंसितं, तस्य सम्मानं च कृतवान् मञ्चः ।

उत्तराखण्डग्रामस्य संस्कृतिस्मृतिम् आच्छादयन् “अहं बहुकालात् ग्रामं न गतः, न जानामि कदा भविष्यति, कदा फागमासस्य पूनम् आगमिष्यति, तदा कथयतु।”सुन्दरप्रस्तुतिभिः सह , श्री चन्द्रप्रकाशनैथनी अपनी कवितां संवाच्य सम्पूर्णकाव्यगोष्ठ्या: संचालनं कृतवान्।

होलिकाया: शुभावसरे “होलिका रंगोत्सव:, बासन्ती श्रृंगारोपि होली, क्रीडय किलकिलं रंगभरिणा सह “, ” आयाहि अबीरगुलालमेलयन् भ्रातृजायादेवरश्यालिगृहणी बहिरस्थरंगिणी सम्बन्धितकविता संस्थाध्यक्षेण श्री जनार्दनप्रसादबुडाकोटीवर्येण प्रस्तुतकाव्येन सर्वे सम्मानिता:

एतेन सह वेदप्रकाशमाहेश्वरीद्वारा दण्डकाने स्फुरिता: पीतसर्षपा: तथा प्रियमिलनगीत” इत्यादीनि पर्वतसंस्कृतीनां प्रेमसमागमस्य च सुन्दरपङ्क्तयः प्रस्तुतवान्, “यतो हि वयं तस्य साक्षात्कारस्य प्रतिज्ञां कृतवन्तः, तर्हि सा तस्य समीपम् आगता” इति

अस्मिन् अवसरे मुख्यवक्ता प्राध्यापकः नन्दकिशोरढौण्डियाल: ‘अरुणः’ काव्यगोष्ठ्याः सम्मानं कुर्वन् उक्तवान् यत् होलीपर्वः उत्सवरूपेण न भवति, अपितु सन्देशः एव, रूपेण अस्माकं सम्मुखे एव अस्ति । हिरण्याक्षस्य अर्थः यस्य दृष्टिः धनं प्रति भवति तथा हिरण्यकश्यपस्य अर्थः धनस्य पिता, होलिका ईर्ष्यायाः दुष्टस्य च प्रतीकम्। प्रह्लादः सुखेन ईर्ष्याम् अशुभं च जितवान्। होली-उत्सवः उत्सवः न अपितु सन्देशः एव, दुष्टे विजयं कृत्वा अस्माभि: दुष्ट: दहनीय:। साहित्य-काव्य-रूपेण सः अवदत् यत् इदानीं नूतन-काव्य-प्रकाराः बहुप्रमाणेन प्रचलिताः, परन्तु साहित्यानुसारं काव्ये भवितुं अर्थात् छन्द-काव्य-लेखनेन साहित्यस्य सुन्दरतमछवि: प्रस्तुता भवति । तै प्रोक्तं यत् कविरूपेण रोशनबलुनीद्वारा अत्र सुन्दरकाव्यं पद्यरूपेण प्रस्तुतं कुर्वन् सर्वेषां सम्मुखे साहित्यिकं उदाहरणं प्रस्तुतीकृतं। साहित्यांचलस्य कार्यकारिण्या: चयनमपि निर्वाचनस्य सर्वसम्मत्या सह समये एव सम्पन्नं कर्तव्यमित्यवोच्च ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button