संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

“वसन्तोत्सव:-२०२३” इति राजभवने राज्यपालवर्येण मुख्यमन्त्रिणा उदघाटयत्।

राज्यपालः राजभवनपरिसरे स्थितं नक्षत्रवाटिकायां निर्मितं लघुचलच्चित्रं प्रदर्शितवान्

• कार्यक्रमे उद्यानविभागस्य पुस्तकं ‘शुष्कपुष्पव्यापार’ हस्तपुस्तिका अपि प्रकाशिता

।उत्तराखण्ड। राज्यपाललेफ्टिनेंटजनरलगुरमीतसिंह: मुख्यमन्त्री पुष्करसिंहधामी च शुक्रवासरे राजभवनस्य परिसरे वसंतोत्सव-२०२३ इत्यस्य उद्घाटनं कृतवन्तौ। अस्मिन् अवसरे कृषिमन्त्री गणेशजोशी अपि उपस्थितः आसीत् । अस्मिन् अवसरे राज्यपालः राजभवनपरिसरे स्थितं नक्षत्रवाटिकायां निर्मितं लघुचलच्चित्रं प्रदर्शितवान् । अस्मिन् अवसरे डाकविभागेन अस्मिन् वर्षे चयनितस्य तिमरु इत्यस्य विशेषपत्रावरणं प्रकाशितम्, तथैव डाकटिकटप्रदर्शनस्य उद्घाटनं च कृतम्। अस्मिन् अवसरे कृषकाणां समस्यानां समाधानार्थं उद्यानविभागेन निश्शुल्ककृषकसहायतासंख्या १८००३१३५६८५ प्रारम्भः कृतः। कार्यक्रमे उद्यानविभागस्य पुस्तकं ‘शुष्कपुष्पव्यापार’ हस्तपुस्तिका अपि प्रकाशिता। अस्मिन् अवसरे राज्यपालः मुख्यमन्त्री च स्वस्य परिवारपूर्वसदस्यतायाः उद्घाटनं अपि अकुरुताम्।

अद्य प्रथमदिवसस्य कार्यक्रमेषु आईएमए-समूहः स्वस्य सुमधुरध्वनिना सर्वान् मंत्रमुग्धं कृतवान् । अपरपक्षे गोर्खा-राइफल्स्-सैनिकैः कृतं खुक्री-नृत्यं येन जनाः आनन्दं लभन्ते स्म । देवसंस्कृतिविश्वविद्यालयहरिद्वारस्य छात्रै: उत्तमयोगस्य प्रदर्शनं कृतं | अस्मिन् काले ITBP-युवान: कराटे-क्रीडायाः अद्भुतप्रदर्शनेन प्रेक्षकान् मोहितवन्तः ।
राज्यपालः, मुख्यमन्त्री, कृषिमन्त्री च वसंतोत्सवप्रदर्शने स्थापितानां विविधानां स्तम्भानां दर्शनं कृतवन्तः। सः चित्रकलाप्रतियोगितायां भागं गृहीत्वा बालकान् मिलितवान् । अस्मिन् अवसरे राज्यपालः अवदत् यत् अस्मिन् वर्षे त्रिदिवसीयवसन्तोत्सवस्य विषये जनानां मध्ये भिन्नः उत्साहः दृश्यते। सः अवदत् यत् गतवर्षे २०० व्यावसायिकप्रतिष्ठानानि, स्वसहायतासमूहाः प्रतियोगितायां भागं गृहीतवन्तः, येषां संख्या अस्मिन् वर्षे ५३५ यावत् वर्धिता अस्ति। सः अवदत् यत् उत्तराखण्डस्य कृषि-उद्यान-उत्पादानाम् अस्य उत्सवस्य माध्यमेन प्रचारः भविष्यति।

राज्यपालः अवदत् यत् अत्रत्यानां पुष्पाणां अद्वितीयं सौन्दर्यं दिव्यता च अस्ति यत् आगामिषु काले उत्तराखण्डं पुष्पराज्यं भवितुं प्रति नेष्यति। सः अवदत् यत् पुष्पैः सह आगच्छति समयः सुखस्य समृद्धेः च भविष्यति। राज्यपालः मुख्यमन्त्रिण: कृषिमन्त्रिण: च प्रशंसां कृत्वा राज्यस्य कृते तेषां कृते कृताः योजनाः सर्वेषां सहभागिता च सुनिश्चिताः इति उक्तवान्, यस्य कारणात् अस्मिन् क्षेत्रे नूतना क्रान्तिः अवश्यमेव आगमिष्यति। सः अधिकतमजनानाम् आह्वानं कृतवान् यत् ते अस्मिन् पुष्पप्रदर्शने भागं गृह्णन्तु।

मुख्यमन्त्री पुष्करसिंहधामी वसन्तोत्सवस्य अवसरे सर्वेभ्यः अभिनन्दनं कृत्वा अवदत् यत् वसन्तोत्सवः प्रकृत्या सह सम्बद्धतां जनान् अपि सन्देशं ददाति तथा च पर्यावरणसंरक्षणाय जनान् प्रोत्साहयति। सः अवदत् यत् एतादृशेन उत्सवेन कृषिः, उद्यानं च इत्यादिषु विविधक्षेत्रेषु उत्तमं कार्यं कुर्वन्तः जनाः स्वस्य उत्पादानाम् प्रदर्शनस्य अवसरं प्राप्नुवन्ति। सः अवदत् यत् वसन्तोत्सवस्य माध्यमेन कृषकाणां प्रोत्साहनमपि भविष्यति तथा च स्थानीयोत्पादानाम् प्रचारः भविष्यति।

वसन्तोत्सवे पुष्पप्रतियोगितायां 698, पुष्पाणि पारम्परिकवर्गे 191, आधान्या: पुष्पपादपवर्गे (पुष्पोद्याने) 22, शिथिलपुष्पवर्गे 42, आधान्या: गैर-पुष्पवर्गे 17 प्रतिभागिन: event., Cactus & Succulent वर्गे १३, Hanging Pot वर्गे २७, On Spot Photography इत्यस्मिन् २२, Fresh Petal Rangoli इत्यस्मिन् ०८ तथा Painting प्रतियोगितायां ९४६ प्रतिभागिनः आसन् । अस्मिन् वर्षे आरब्धासु नवीनप्रतियोगितासु छदौ शाकोत्पादनस्य श्रेण्यां १२, बोन्साईवर्गे २३, टेरारियमवर्गे ७, मधुवर्गे ३३ प्रतिभागिनः भागं गृहीतवन्तः। अद्यतनकार्यक्रमे १६ वर्गानां ६२ उपवर्गेषु आहत्य २०५९ प्रतिभागिनः भागं गृहीतवन्तः। एतेषु स्पर्धासु प्रथमं, द्वितीयं, तृतीयं च पुरस्कारं 05 मार्च 2023 दिनाङ्के, निर्णायकमण्डलस्य निर्णयानन्तरं प्रदत्तं भविष्यति।

पुष्पोत्पादकानां पुष्पक्रेतृणां च प्रत्यक्षसमन्वयं स्थापयितुं उत्तराखण्डोद्यानमण्डलेन क्रेता-विक्रेता-समागमस्य आयोजनमपि कृतम् । अद्यतनकार्यक्रमे राज्यस्य सर्वेभ्यः मण्डलेभ्यः कृषकाः भागं गृहीतवन्तः तथा च सर्वेभ्यः मण्डलेभ्यः विभागीयाधिकारिभिः/कर्मचारिभिः सह सामान्यजनाः अपि बहुसंख्येन भागं गृहीतवन्तः। वसंतोत्सवे सामान्यजनानाम् अन्नपानस्य सुविधायै विभागेन पूर्ववर्षाणां इव IHM तथा GIHM इत्यादिभिः संस्थाभिः माध्यमेन खाद्यन्यायालये विविधप्रकारस्य स्वादिष्टस्य, पौष्टिकस्य, गुणवत्तापूर्णस्य भोजनस्य व्यवस्था कृता, यस्मिन् विशेषं ध्यानं स्वच्छतायै च दत्तः आसीत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button