संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

प्रदोषकाले 6 मार्चमासे होलिकादहनं एवं 8 मार्चमासे रंगोत्सव: शास्त्रानुसारेण–“आचार्यघिल्डियाल:”

देहरादून। अस्मिन् वर्षे प्रदोषस्य सायं ६ मार्चदिनाङ्के होलिकादहनं, ७ मार्चदिनाङ्के गुजिया इति मिष्ठानपर्व, ८ मार्चदिनाङ्के रङ्गपर्वः समायाति।

होलीपर्वणि सामाजिकमाध्यमेषु प्रचलति भ्रमस्य संज्ञानं गृहीत्वा उत्तराखण्डज्योतिषरत्नाचार्यस्य डॉ. चण्डीप्रसादघिल्डियालस्य बृहत् वक्तव्यं अद्य बहिः आगतं, तेन स्पष्टं कृतम् यत् शास्त्रानुसारं होलिका दहनः एव भवति , अधुना भद्रस्य विषये यद्यपि भद्रस्य पुच्छकालः यः कार्याणां कृते शुभः इति मन्यते तथापि अर्धरात्रे १२:०० वादनानन्तरं आरभ्यते, परन्तु होलिका दहनः ६ मार्च दिनाङ्के प्रदोषकालस्य ६:२१ तः ८: To be done between 21 इति शास्त्रानुसारम्।

मन्त्रध्वनिं यन्त्ररूपेण परिणमयितुं विज्ञानं विकसितवान् अन्तर्राष्ट्रीयप्रसिद्धः ज्योतिषी डॉ. चण्डीप्रसाद घिल्डियालः अग्रे व्याख्यायते यत् ७ दिनाङ्के अपि पूर्णिमातिथिः सम्पूर्णः दिवसः भवति, अतः जनाः तस्मिन् दिने मिष्टान्नं कर्तुं शक्नुवन्ति, परन्तु तदा the Pradosh period, the full moon तस्य अभावात् तस्मिन् दिने होलिकादहनं न भवितुं शक्नोति ।

राजज्योतिषी डॉ. घिल्डियालः अग्रे व्याख्यायते यत् शास्त्रानुसारं प्रतिपदातिथौ रङ्गोत्सव: शास्त्रानुसारं भवति अतः ८ मार्चदिनाङ्के एव होलीरङ्ग: वर्तते।/

यदा पृष्टं यत् केचन हिन्दुपञ्चाङ्गे ६ मार्चदिनाङ्के सायं ४:०० वादनतः प्रातः ६:०० वादनपर्यन्तं होलिकादहनस्य विषये चर्चां कुर्वन्ति, तथा च केन्द्रसर्वकारेण ८ मार्च दिनाङ्कः अपि अवकाशदिवसरूपेण स्थापितः इति तदा डॉ. घिल्डियालः स्पष्टीकरोति यत् वस्तुतः प्रदोषकालस्य स्वागतं भवति ६ दिनाङ्के उत्तरभारतस्य पश्चिमप्रदेशे दक्षिणभारते च, परन्तु चन्द्रस्य गत्यनुसारं तस्मिन् दिने पूर्वोत्तरप्रदेशे तथा केषुचित् क्षेत्रेषु प्रदेशस्य अप्राप्तेः कारणात् काशीपञ्चाङ्गेन एषा व्यवस्था कृता यदि अस्ति, तर्हि तदनुसारं सः अपि शास्त्रानुसारं उक्तवान् / तेन एव आधारेण केन्द्रसर्वकारेण ८ दिनाङ्के अवकाशः घोषितः।

यदा पत्रकाराः वदन्ति यत् अधुना सम्पूर्णे देशे भिन्नभिन्नरूपेण होलीसदृशः उत्सवः द्वौ दिवसौ आचर्यते तदा किं तत् सम्यक्? तत्प्रतिक्रियारूपेण व्यासपीठे उपविष्टः आचार्यघिल्डियालः अवदत् यत् उत्सवस्य वृद्धिः समग्रराष्ट्रस्य कृते अतीव शुभः अस्ति अतः अन्यथा न ग्रहीतव्यः, वर्णपर्वः तदनुसारं पूर्णतया उत्साहेन आचरितव्यः शास्त्रेभ्यः ।

स्मर्तव्यं यत् यदा कदापि उत्सवेषु विवादः भवति तदा जनाः उत्सुकतापूर्वकं डॉ. चण्डीप्रसादघिल्डियालस्य वक्तव्यस्य प्रतीक्षां कुर्वन्ति, यदि कर्मचारिणां कृते वर्षपर्यन्तं अवकाशस्य उत्पीठिका सज्जीकरणे डॉ. घिल्डियालस्य परामर्शः क्रियते तर्हि सर्वकारः भ्रमितः भविष्यति।यथा एतत् अस्ति a avoidable situation, and he is also working in a responsible position as Assistant Director of Sanskrit Education Department, जनाः पुनः मुख्यमन्त्रीं आग्रहं कृतवन्तः यत् तस्मै “राजगुरु” इति मानदपदं दातुम्।, येन सम्पूर्णस्य समीचीनं ज्योतिषीयं मार्गदर्शनं भवति राज्यं सर्वकारसहितं युगपत् दातुं शक्यते, यथा राज्यस्य द्वितीयः मुख्यमन्त्री स्वर्गीयः एन.डी तिवारीवर्यस्य उत्तरखण्डस्य मुख्यमंत्रीरूपेण कार्यकाल: सम्पन्नोभवत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button