संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

मुख्यमन्त्रिणा प्रथम-अपशिष्ट-ऊर्जासंयंत्रशाखाकाशीपुरस्य आभासी-उद्घाटनं कृतं

"प्लास्टिक-अपशिष्ट- प्रबन्धन"-कार्यशाला उत्तराखण्डप्रदूषणनियन्त्रणपरिषद्द्वारा समायोजिता

उत्तराखण्डप्रदूषणनियन्त्रणपरिषद्द्वारा “प्लास्टिक-अपशिष्ट- प्रबन्धन”-कार्यशाला समायोजिता । यत्र राज्यस्य प्रथम-अपशिष्ट-ऊर्जासंयंत्रशाखाकाशीपुरस्य आभासी-उद्घाटनं
मुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण कृतम्।
मुख्यमन्त्री श्री धामी उक्तवान् यत् गृहेभ्यः, उद्योगेभ्यः, होटेल इत्यादिभ्य:, भोजनालयेभ्यः, प्रतिष्ठानेभ्यः च बहिः आगच्छन् प्लास्टिकस्य अपशिष्टः अस्माकं कृते महत् आह्वानं जातम्। एतस्याः आह्वानस्य निवारणाय अस्माभिः आधुनिकप्रौद्योगिक्या सह प्लास्टिकावकरे च पुनःप्रयोगप्रौद्योगिक्याः विकासः करणीयः।

*प्लास्टिक-अपशिष्ट-प्रबन्धनसम्बद्धे उत्तराखण्डः अग्रणी*

मुख्यमन्त्री उक्तवान् यत् प्रदूषणनियन्त्रणमण्डलेन प्लास्टिकनिर्माणसम्बद्धेन उद्योगेन/शाखया ईपीआरपञ्जीकरणस्य विषये उत्तरभारते उत्तराखण्डः अग्रणी अस्ति, यत् अस्माकं सर्वेषां कृते उत्साहवर्धकं संकेतम् अस्ति। सः अवदत् यत् अधुना समयः आगतः यत् अस्माभिः उत्तराखण्डे अपशिष्टं धनं, अपशिष्टं ऊर्जां च इति दिशि कार्यं कर्तुं गन्तव्यम्। अधुना वृत्ताकार-अर्थव्यवस्थायाः अवधारणा आगता, या कार्बन-उत्सर्जनस्य न्यूनीकरणे प्रभावी सिद्धा भविष्यति । अपशिष्टं संसाधनरूपेण द्रष्टुं आवश्यकता वर्तते न तु केवलं अपशिष्टरूपेण। अनेन सह आजीविकायाः ​​सह सामान्यजनानाम् अनेकाः सेवाप्राप्ते: अवसराः उपलभ्यन्ते । अद्य देशे बहवः स्टार्ट-अप-संस्थाः अस्मिन् दिशि नूतन-प्रौद्योगिक्याः, उत्पादनै: सह अग्रे आगच्छन्ति । सः अवदत् यत् पर्यावरणसंरक्षणसम्बद्धं जीवनशैलीं, दिनचर्याञ्च स्वीकृत्य वयं सम्पूर्णविश्वाय एतत् सन्देशं दातुं शक्नुमः यत् अस्माकं राज्यस्य देशस्य च नागरिकाः पर्यावरणसंरक्षणं प्रति सचेतनाः प्रतिबद्धाः च सन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button