संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

देशस्य प्रथमकृषिविश्वविद्यालयस्य ३४ तम: दीक्षांतसमारोह: सञ्जात:

उत्तराखण्डस्य राज्यपालवर्य: लेफ्टिनेंटजनरलगुरमीतसिंहः २५०३ छात्राणां कृते उपाधिं दीक्षां च प्रदत्तवान् । • सुरक्षापरामर्शक: अजीतडोभाल: अपि विज्ञानवारिधिना डॉक्टरेट् इति मानद-उपाधिना सम्मानितोभवत्

उत्तराखण्ड। देशस्य प्रथमकृषिविश्वविद्यालयस्य हरितक्रान्तिजनकस्य च पन्तनगरे ३४ तम: दीक्षांतसमारोह: सञ्जात: । मुख्यातिथिरूपेण समुपस्थितः उत्तराखण्डस्य राज्यपालवर्य: लेफ्टिनेंटजनरलगुरमीतसिंहः २५०३ छात्राणां कृते उपाधिं दीक्षां च प्रदत्तवान् । सुरक्षापरामर्शक: अजीतडोभाल: अपि अत्र विज्ञानवारिधिना डॉक्टरेट् इति मानद-उपाधिना सम्मानितोभवत् । अस्मिन् अवसरे राज्यपालः अवदत् यत् शोधोपाधि: तत्र भिन्नः स्तरः अस्ति अद्य आरभ्य २७५ उपाधिधारकाः डाक्टर इति नाम्ना उच्यन्ते। अस्मिन् क्षणे उपाधिं पदकं च प्राप्तुं आगतेषु छात्रेषु भिन्नः उत्साहः दृष्टः, यत् अतीव महत्त्वपूर्णम् अस्ति । अद्य उत्तराखण्डस्य कन्याः अतीव उत्तमं प्रदर्शनं कृतवन्तः, एकस्य परिवारस्य भगिन्यौ अपि पदकं प्राप्तवन्तौ।

राज्यपालः छात्राणां अभिभावकान् शिक्षकान् च हृदयेन अभिनन्दनं कृत्वा छात्रान् स्वमातापितरौ, शिक्षकान्, सहचरान् च न विस्मरन्तु इति आग्रहं कृतवान्। दीक्षांतसमारोहः उत्सवः इव अस्ति। सः छात्रान् स्वप्नं दृष्ट्वा संकल्पं कर्तुं अवदत्।

“पन्तनगरः कृषिविश्वविद्यालय:हरितक्रान्तिजनक:”

पन्तनगरः हरितक्रान्तिस्य जनक: अभवत्, पुनः बीजेषु, कृषिक्षेत्रे, उद्यानक्षेत्रे च क्रान्तिं आनेतुं आवश्यकता वर्तते। सः अवदत् यत् यदि वयं पूर्णदायित्वपूर्वकं योगदानं दद्मः तर्हि अस्मान् विकसितराष्ट्रं विश्वनेतृत्वं च किमपि न निवारयितुं शक्नोति। सः अवदत् यत् छात्राः त्रिशूलम् इत्यादीनि त्रीणि वस्तूनि धारयेयुः, प्रथमं स्वकीयक्षमताम् अङ्गीकुर्वन्तु, द्वितीयं, स्वचिन्तनं बोधं च अतीव उच्चस्तरं प्रति नेतुम् तृतीयं च स्वं अनुशासितं स्थापयन्तु।

“अयं विश्वविद्यालयः अस्माकं राष्ट्रस्य कृते गौरवस्तम्भः अस्ति”

कीर्तिचक्रपुरस्कृतं राष्ट्रियसुरक्षापरामर्शक: अजीतडोभाल: विज्ञानवारिधिमानदोपाधिं प्राप्य महतीं प्रसन्नतां प्रकटितवान्। अस्मिन् अवसरे डोभालः अवदत् यत् अयं विश्वविद्यालयः अस्माकं राष्ट्रस्य कृते गौरवस्तम्भः अस्ति। अत्र आगमनस्य अवसरः प्राप्तः इति अस्माकं कृते सौभाग्यस्य विषयः अस्ति। सः अवदत् यत् अस्मिन् काले अयं विश्वविद्यालयः देशस्य सेवां कृतवान् यस्मिन् काले अस्माकं देशे दुर्भिक्षः आसीत्, अन्येभ्यः देशेभ्यः अन्नधान्यस्य आयातं कर्तव्यम् आसीत् । अद्य वयं न केवलं अन्नधान्यस्य उत्पादनं कर्तुं समर्थाः स्मः अपितु अन्यदेशेभ्यः निर्यातयितुं अपि समर्थाः स्मः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button