संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

अद्य भारतस्य वैद्यानां यशः देशे विदेशे च अस्ति –“राज्यपालवर्य:”

देहरादूने अभवत् अमर-उजाला इत्यस्य 'समर्पणं सम्मानं च' इति कार्यक्रम: । राज्यपालवर्येण लेफ्टिनेंट-जनरल-गुरमीत-सिंहवर्येण सम्मानिता: वैद्या:

राज्यपालवर्येण लेफ्टिनेंट-जनरल-गुरमीत-सिंहवर्येण देहरादूननगरे अमर-उजाला इत्यस्य ‘समर्पणं सम्मानं च’ इत्यस्मिन् कार्यक्रमे समुपस्थाय चिकित्साक्षेत्रे उत्कृष्टं योगदानं दत्तवन्तः वैद्याः सम्मानिता:। अस्मिन् अवसरे सः अवदत् यत् ‘समर्पण-सम्मान’-कार्यक्रमस्य आयोजनार्थं अमर-उजाला-परिवारस्य अभिनन्दनं वर्तते । अमर-उजाला लोकप्रियं जनसम्बद्धं च वृत्तपत्रम् अस्ति, जनानां अमर-उजालां प्रति प्रेम, आसक्तिः च वर्तते। सः अवदत् यत् अस्माकं पाठकैः सह सम्बद्धः भवितुं, जनहितस्य विषयान् उत्थापयितुं, सेवाकार्यद्वारा अस्माकं सामाजिकदायित्वस्य निर्वहणं च स्वयमेव महती कार्यम् अस्ति। अमर-उजालया: ‘समर्पणं सम्मानं च’ इति एष: उपक्रमः प्रेरणादायकः अस्ति।
             सम्मानं प्राप्तवन्तः वैद्याः सम्बोधयन् राज्यपालः अवदत् यत् कस्यचित् जीवनं दातुं ईश्वरस्य कार्यम् अस्ति किन्तु वैद्याः तस्य रक्षणस्य दायित्वं स्वहस्ते गृहीतवन्तः अतः एव अस्माकं समाजे वैद्याः ईश्वरः इति मन्यन्ते। अस्माकं शास्त्रेषु अपि वैद्याः दिव्यावतारः इति वर्णिताः, अद्य अत्र एतादृशानां वैद्यानां सम्मानं पश्यामि, येषां सेवा, समर्पणं च जनानां जीवनाय नूतनं जीवनं ददाति। भवन्त: सर्वे समाजस्य कृते एकः प्रतिमाप्रेरणास्रोतः च अभवन्। भवतः कार्याणि सहस्राणि लक्षशः जनानां जीवने सुखं सुखदं परिवर्तनं च आनयन्ति।

               राज्यपालः अवदत् यत् अद्य भारतस्य वैद्यानां यशः देशस्य विदेशेषु च अस्ति। अस्माकं वैद्यैः अनेके अभिलेखाः निर्मिताः, अनेके रोगाः सन्ति येषां चिकित्सायाः कृते जनाः भारतम् आगच्छन्ति अथवा तेषां चिकित्सां विदेशेषु भारतीयवैद्यैः क्रियते। अस्माकं वैद्यानां एषा क्षमता, निपुणता, समर्पणं च अस्माकं देशस्य सामर्थ्यं, देशभक्तिं च स्मरणं करोति। भारतस्य वैद्याः स्वप्रतिबद्धतायाः कार्यदक्षतायाः च बलेन अतुलनीयं योगदानं ददति। अस्माकं स्वास्थ्ययोद्धानां बलं, तेषां सेवां, कोरोना-काले समर्पणं च वयं दृष्टवन्तः।
*अद्य भारतस्य वैद्यानां यशः देशे विदेशे च अस्ति –“राज्यपालवर्य:” *देहरादूने अभवत् अमर-उजाला इत्यस्य ‘समर्पणं सम्मानं च’ इति कार्यक्रम: *राज्यपालवर्येण लेफ्टिनेंट-जनरल-गुरमीत-सिंहवर्येण सम्मानिता: वैद्या: वार्ताहर:- कुलदीपमैन्दोला। उत्तराखण्ड। राज्यपालवर्येण लेफ्टिनेंट-जनरल-गुरमीत-सिंहवर्येण देहरादूननगरं अमर-उजाला इत्यस्य ‘समर्पणं सम्मानं च’ इत्यस्मिन् कार्यक्रमे समुपस्थाय चिकित्साक्षेत्रे उत्कृष्टं योगदानं दत्तवन्तः वैद्याः सम्मानिता:। अस्मिन् अवसरे सः अवदत् यत् ‘समर्पण-सम्मान’-कार्यक्रमस्य आयोजनार्थं अमर-उजाला-परिवारस्य अभिनन्दनं वर्तते । अमर-उजाला लोकप्रियं जनसम्बद्धं च वृत्तपत्रम् अस्ति, जनानां अमर-उजालां प्रति प्रेम, आसक्तिः च वर्तते। सः अवदत् यत् अस्माकं पाठकैः सह सम्बद्धः भवितुं, जनहितस्य विषयान् उत्थापयितुं, सेवाकार्यद्वारा अस्माकं सामाजिकदायित्वस्य निर्वहणं च स्वयमेव महती कार्यम् अस्ति। अमर-उजालया: ‘समर्पणं सम्मानं च’ इति एष: उपक्रमः प्रेरणादायकः अस्ति। सम्मानं प्राप्तवन्तः वैद्याः सम्बोधयन् राज्यपालः अवदत् यत् कस्यचित् जीवनं दातुं ईश्वरस्य कार्यम् अस्ति किन्तु वैद्याः तस्य रक्षणस्य दायित्वं स्वहस्ते गृहीतवन्तः अतः एव अस्माकं समाजे वैद्याः ईश्वरः इति मन्यन्ते। अस्माकं शास्त्रेषु अपि वैद्याः दिव्यावतारः इति वर्णिताः, अद्य अत्र एतादृशानां वैद्यानां सम्मानं पश्यामि, येषां सेवा, समर्पणं च जनानां जीवनाय नूतनं जीवनं ददाति। भवन्त: सर्वे समाजस्य कृते एकः प्रतिमाप्रेरणास्रोतः च अभवन्। भवतः कार्याणि सहस्राणि लक्षशः जनानां जीवने सुखं सुखदं परिवर्तनं च आनयन्ति। राज्यपालः अवदत् यत् अद्य भारतस्य वैद्यानां यशः देशस्य विदेशेषु च अस्ति। अस्माकं वैद्यैः अनेके अभिलेखाः निर्मिताः, अनेके रोगाः सन्ति येषां चिकित्सायाः कृते जनाः भारतम् आगच्छन्ति अथवा तेषां चिकित्सां विदेशेषु भारतीयवैद्यैः क्रियते। अस्माकं वैद्यानां एषा क्षमता, निपुणता, समर्पणं च अस्माकं देशस्य सामर्थ्यं, देशभक्तिं च स्मरणं करोति। भारतस्य वैद्याः स्वप्रतिबद्धतायाः कार्यदक्षतायाः च बलेन अतुलनीयं योगदानं ददति। अस्माकं स्वास्थ्ययोद्धानां बलं, तेषां सेवां, कोरोना-काले समर्पणं च वयं दृष्टवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button