संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

संस्कृतं सर्वभूतेषु अखण्डतां सृजति

सचिनशर्मा। उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२३ मार्चमासे २० दिवसीयानां संस्कृतभाषाशिक्षणकक्षाणां उद्घाटनं कृतम् । सरस्वती वंदन जी द्वारा देववानिन वेदवाणीन गीतेन सह बिनाद्वारा प्रस्तुतं कृतं । संस्कृतभाषा विश्वसंस्कृतेः विशेषतया च भारतस्य रक्षिका अस्ति । संस्थायाः अयं निरन्तरः उपक्रमः प्रशंसनीयः अस्ति।
आधुनिककाले संस्कृतभाषायाः उपयोगितायाः प्रकाशनं कृत्वा शास्त्रसंरक्षणे संस्कृतस्य मुख्यभूमिका प्रस्ताविता आसीत् । भाषाविज्ञानानुसारं संस्कृतस्य महत्त्वं कथितम् । जिलागाजियाबादस्य संस्थानप्रशिक्षक: शशिकांत: कक्षां संस्कृताय संचालयति । अयं वर्गः सायं ०६:०० – ०७:०० वादनपर्यन्तं प्रचलति। शशिकान्त: छात्रान् वर्णमालाप्रवर्तनं, संस्कृतस्य सूक्ष्मतां च पाठयति स्म । कक्षायां ज्योति:, कुमुद:, प्रीति:, प्रियदर्शिनी, शिवानी, अलका व आशीषत्रिपाठी आदिभि: स्वविचार: प्रस्तुत:। प्रतिभागिभ्यः धन्यवादं दत्त्वा प्रशिक्षणसंयोजकः श्री धीरज;मैथानी संस्थायाः योजनायाः विषये विस्तरेण व्याख्यातवान्। सः अवदत् यत् प्रतिमासं ३ तः ४ सहस्राणि छात्राः संस्कृतभाषां शिक्षन्ते। एताः कक्षाः उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रधानपदाधिकारी डॉ. दिनेशमिश्रः, सर्वेक्षिका डॉ. चन्द्रकला शाक्यः, प्रशिक्षणप्रमुखः सुधीष्ठमिश्रः, कक्षानिरीक्षणसमन्वयक: दिव्या रंजनः राधा शर्मा च कृतवन्तः। अन्तर्जालमाध्यमेन संचालिते अस्यां कक्षायां ५० छात्रैः सह, संस्थायाः पदाधिकारिणः, धर्मसंघसंस्कृतमहाविद्यालयस्य आचार्यगणः च पूर्वः आईपीएस शिवप्रसादसिंहः, भीष्मदेव:चौ. इत्यादयः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button