अखिलभारतीययोगशिक्षकसंघेन उत्तराखण्डराज्यस्य प्रख्यातयोगशिक्षकाय श्रीराकेशकण्डवालाय स्वामी विवेकानन्द-आइकन-पुरस्कारः प्रदत्त:
उत्तराखण्डस्य शिक्षाक्षेत्रे योगस्य एतत् सम्मानं

स्वामीविवेकानन्दजयन्त्याः पुण्यपर्वणि अखिलभारतीययोगशिक्षकसंघेन उत्तराखण्डराज्यस्य प्रख्यातयोगशिक्षकाय श्रीराकेशकण्डवालाय स्वामी विवेकानन्द-आइकन-पुरस्कारः समर्पितः। अयं पुरस्कारः तस्य योगक्षेत्रे दीर्घकालीनं समर्पणं, परिश्रमं च प्रतिफलयति। योगस्य माध्यमेन शारीरिकं मानसिकं च स्वास्थ्यं समाजे स्थिरीकर्तुं श्रीकण्डवालः निरन्तरं प्रयत्नशीलः अस्ति।
पुरस्कारस्य प्राप्यतां संदर्भ्यः श्रीराकेशकण्डवालः उक्तवान् यत्, “अयं सम्मानः केवलं मम कृतस्य कर्मणः अनुमोदनं न, अपितु योगसाधने समर्पितानां सम्पूर्णयोगसाधकानां प्रयासानां मान्यतां च प्रकटयति। एषः पुरस्कारः मम योगसाधनाय निष्ठां समर्पणं च प्रतिबिम्बयति।”
तेन पुरस्कारः सर्वेभ्यः योगसाधकेभ्यः, छात्रेभ्यः च समर्पितः, ये तस्य सहकार्यं साधयन्ति। सः एवमपि उक्तवान् यत्, “योगः केवलं शरीरस्य स्वास्थ्याय न, अपि तु मानसिकशान्तेः, आत्मिकसन्तोषस्य च साधनं। योगस्य माध्यमेन समाजस्य स्वस्थं, शान्तं च रूपं निर्मितुं मम प्रयासः अनवरतः भविष्यति।”
स्वामी विवेकानन्दस्य प्रेरणामूलकवाक्यानि अनुसृत्य तेन समाजे योगस्य महत्वं प्रचारितं, यत्र सर्वे स्वस्थमनःकायेन जीवनं यापनं कुर्वन्ति।
अखिलभारतीययोगशिक्षकसंघेन तस्य कार्यस्य अनुमोदनं तथा योगदर्शनस्य प्रसाराय तत्समर्पणं प्रशंसितं च। एषः पुरस्कारः योगक्षेत्रे सर्वेभ्यः प्रेरणारूपेण स्थितः भविष्यति।