पंजाबसंस्कृत भारती

संस्कृतभारतीपञ्जाबप्रान्तस्य १० दिवसीयस्य आवासीयभाषाप्रबोधनवर्गस्य उद्घाटनं

संस्कृतस्य अध्ययनेन अस्माकं जीवने मूल्यानि उद्भवन्ति--- "महन्तप्रवीणचौधरीमहाराज:"

संस्कृतभारतीपञ्जाबप्रान्तेन आयोजितस्य १० दिवसीयस्य आवासीयभाषाप्रबोधनवर्गस्य उद्घाटनं भारतीयपरम्परानुसारं दीपप्रज्वालनेन सरस्वतीवन्दनया सह वैदिकमन्त्राणामुच्चारपर्वकं बगलामुखीसाधकमहन्तप्रवीणचौधरीमहाराजस्य करकमलेन कृतम्।

महाराजः सर्वेषां प्रतिभागिनां स्वागतं कुर्वन् संस्कृतसेवां संस्कृताध्ययनं च जीवनस्य मूलमन्त्रत्वेन वर्णयन् संस्कृतस्य अध्ययनेन अस्माकं जीवने मूल्यानि उद्भवन्ति येषां माध्यमेन व्यक्तिः स्वमातापितरौ राष्ट्रस्य च सेवां कर्तुं शक्नोति इति उक्तवान् शिक्षा राष्ट्रसेवा, मातुः सेवा, पितुः सेवा च भवति, यत् अस्माभिः सर्वैः कर्तव्यम्। अस्मिन् भाषाजागरूकतावर्गे पञ्जाबस्य विभिन्नजनपदेभ्यः ४० तः अधिकाः प्रतिभागिनः आगताः सन्ति ।

यस्मिन् 18 महिलाः 26 पुरुषाः च उपस्थिताः सन्ति तथा च वर्गस्य सम्यक्सम्पादनाय संस्कृतभारतीपञ्जाबप्रान्तस्य दशाधिककार्यकर्तारः उपस्थिताः सन्ति।एष: दशदिवसीयभाषाप्रबोधनवर्ग: मा बगलामुखीधाम्नि जनवरी-मासस्य चतुर्थदिनपर्यन्तं निरन्तरं भविष्यति।

कार्यक्रमेस्मिन् संस्कृतभारत्याः प्रान्तीयमन्त्री संजीवश्रीवास्तव: संस्कृतभारत्याः परिचयं प्रस्तुतवान्, सर्वेभ्यः जागृत्य संस्कृतभाषाया: संस्कृतेश्च आवश्यकतां सम्बोधयन् प्रान्तप्रशिक्षणप्रमुख: नीरजकुमार: सर्वान् प्रतिभागिन् वर्गस्य नियमान् पाठितवान्।

संस्कृतभारत्याः सहप्रान्तमन्त्री अजयार्यः प्रतिभागिनां प्रोत्साहनं कुर्वन् माँ बागलामुखी धाम्न: आभारं प्रकटितवान् यत् कक्षायाः कृते स्थानं, निवासस्थानं, भोजनम् इत्यादीनि व्यवस्थापितवान्।


अस्मिन् श्रृङ्खलायां संस्कृतभारत्याः राज्यप्रचारप्रमुखः भगवतीप्रसाददेवराड़ी, संस्कृतभारतीविस्तारका:, मनीष: अरविन्दः, रजनी इत्यादयः उपस्थिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button