संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतस्य छात्राः कस्मिन् अपि क्षेत्रे पृष्ठतः न -“डा.वाजश्रवा-आर्य:”

हरिद्वारे संस्कृतशिक्षाविभागेन समायोजित: रक्तदानकार्यक्रम:

। हरिद्वारम्। संस्कृतशिक्षाविभागेन हरिद्वारद्वारा संस्कृतसप्ताहस्य अवसरे हरिद्वारस्य ऋषिकुलविद्यापीठब्रह्माचार्यश्रमे संस्कृतमहाविद्यालये हरिद्वारजनपदस्य सर्वेषां संस्कृतविद्यालयानाम्/महाविद्यालयानाम् अध्यापकेभ्य: छात्रेभ्य: च ‘ “लोकहितं मम करणीयम्” इत्यनुश्रित्य
संस्कृतसप्ताह: समाचरणाय समादिष्ट: । आयोजनं प्रतिवर्षं श्रावणीपूर्णिमातः पूर्वं ३ दिवसान् अनन्तरं त्रयः दिवसाः यावत् भवति। राज्यस्य द्वितीयराजभाषायाः संस्कृतस्य प्रचारार्थं संरक्षणार्थं च सम्पूर्णसप्ताहस्य विविधाः कार्यक्रमाः आयोजिताः भवन्ति।अस्मिन् प्रकरणे संस्कृतशिक्षाविभागस्य रक्तदानम् कार्यक्रमस्य आयोजनं हरिद्वारस्य सर्वेषां संस्कृतविद्यालयानाम् महाविद्यालयानाञ्च शिक्षकैः छात्रैः च संस्कृतसप्ताहस्य अवसरे आयोजितम्। कार्यक्रमे स्वास्थ्यविभागस्य, जिलाचिकित्सालयस्य चिकित्सादलेन रक्तसङ्ग्रहणं कृत्वा संस्कृतछात्राणां रक्तपरीक्षा अपि कृता . अस्मिन् अवसरे ३५ यूनिट्-अधिकं रक्तं संगृहीतम् । अस्मिन् अवसरे संस्कृतशिक्षाविभागस्य सहायकनिदेशकः डॉ. वाजश्रवा आर्यः रक्तदानविषये छात्रान् कर्मचारिणश्च प्रोत्साहयन् अवदत् यत् संस्कृतस्य छात्राः कस्मिन् अपि क्षेत्रे पृष्ठतः न सन्ति ते सर्वत्र स्वभूमिकां निर्वहन्तु। रक्तदानं महत् दानं, अद्यत्वे समाजे संवेदनशीलतायाः अभावः वर्तते, यत् केवलं संस्कृतजनाः एव सामान्यजनानाम् संवेदनशीलतायाः कृते प्रेरयितुं शक्नुवन्ति। अद्य घण्टायाः आवश्यकता अस्ति यत् प्रत्येकं व्यक्तिः अन्यस्य व्यक्तिस्य उपयोगी भवेत्। सः अवदत् यत् समाजं अग्रे नेतुम् केवलं सकारात्मकविचाराः एव महत्त्वपूर्णां भूमिकां निर्वहन्ति।
अस्माभिः राष्ट्रसेवायै अग्रे आगन्तुं भवति, अस्मिन् संस्कृतस्य छात्राः अपि सक्रियरूपेण भागं गृह्णीयुः।
अवसरेस्मिन् डॉ. बलदेवप्रसादचमोली, डॉ. वाणीभूषणभट्ट:, डॉ. राजेन्द्रगौनियाल:, डॉ. प्रेरणागर्ग:, डॉ. नवीनचंद्रपंत:, डॉ. प्रकाशचंद्रजोशी, डॉ. कुलदीपपंत:, डॉ. जनार्दनप्रसादकैरवाण:, डॉ .श्यामलालगौड:, डॉ. जीवन-आर्य:, राकेश:, अतुलचमोला, तुलसीप्रसादलखेड़ा, प्रकाशतिवारी, चूडामणिपरगाई, देवीदत्तकांडपाल:, हीराबल्लभबेलवाल:, महेशबहुगुणा, भास्करशर्मा, मनोजशर्मा, डॉ. भारती पंत:, चंपा जोशी, गीता जोशी , उमा इत्यादयः छात्राः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button