संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतभारतीदेहरादूनस्य संस्कृतसप्ताहे शोभायात्रा च सम्मेलनं

✓ संस्कृतं भारतीयसंस्कृतेः आधारः- "महन्तकृष्णगिरिः" ।। ✓ संस्कृतेन किमपि साधयाम: तु श्रम: च समय: आवश्यक: - "राकेशशर्मा" ।। ।। देहरादून-नगरे प्रथमदिने यज्ञ-शोभयात्रा, द्वितीयदिने जनसम्पर्क-अभियानम्, तृतीये दिने भाषण-अभियानम्, चतुर्थे दिने संस्कृत-कथापाठं, पञ्चमे दिने संस्कृत-गोष्ठी, संस्कृत-जनजागरण-संवाद: षष्ठे दिने जनसंवादः सप्तमे च समापनम् भविष्यति ।।

देहरादूनम्। संस्कृतभारतीद्वारा संस्कृतसप्ताहस्य उद्घाटनम् संस्कृतदिवसमालक्ष्य सर्वत्र क्रियते । उत्तराखण्डे संस्कृतभारतीदेहरादूनजनपदस्य महानगरस्य च पक्षतः संस्कृतसप्ताहस्य अवसरे प्रथमदिवसे विविधाः कार्यक्रमाः आयोजिताः। उत्तराखण्डे सम्पूर्णे राज्ये विविधेषु स्थानेषु संस्कृतसप्ताहस्य उद्घाटनं जातम् ।

रविवासरे पंचायतीमन्दिरघोषीवीथ्यां संस्कृतभारतीदेहरादूनद्वारा आचार्ययोगेशकुकरेतीद्वारा संस्कृतभारतीकार्यकर्तृभिः यज्ञेन सह सप्ताहव्यापी संस्कृतसप्ताहस्य आरम्भः कृतः।
अस्मिन् अवसरे संस्कृतभारतीदेहरादूनस्य कार्यकर्तारः विश्वशान्तिं कृत्वा संस्कृतं साधारणभाषां कर्तुं च शोभायात्राम् अकुर्वन्, या पंचायतीमन्दिरात् आरभ्य पल्टनापणमार्गेण जंगमशिवालयं प्राप्तवती।

देहरादूननगरे कार्यकर्तारः यज्ञेन संस्कृतसप्ताहस्य आरम्भं कृत्वा ततः नगरे शोभायात्रां जनसम्पर्क-अभियानं च कृतवन्तः ।
ज्ञातव्यं यत् रक्षाबन्धनात् पूर्वं त्रयः दिवसाः अनन्तरं च कुलसप्तदिनानां कृते संस्कृतसप्ताहस्य आयोजनं भवति, यदा तु रक्षाबन्धनदिने श्रावणपूर्णिमा संस्कृतदिवसरूपेण आचर्यते ।
सप्तदिनानि यावत् एषः कार्यक्रमाः प्रचलिष्यन्ति।

संस्कृतभारत्याः प्रान्तमन्त्री संजुप्रसादध्यानी इत्यनेन उक्तं यत् अस्मिन् वर्षे संस्कृतभारती उत्तराखण्डस्य विभिन्नेषु भागेषु संस्कृतसप्ताहस्य कार्यक्रमान् आयोजयति। शोभायात्राः, जिलासम्मेलनानि, गोष्ठ्यः जनसम्पर्क-अभियानानि इत्यादयः कार्यक्रमाः विभिन्नेषु स्थानेषु निर्धारिताः सन्ति एतदर्थं संस्कृतभारत्याः प्रान्ताध्यक्षा जानकी त्रिपाठी, प्रान्तसंघठनमन्त्री गौरवशास्त्री, प्रान्तसहमन्त्री चन्द्रप्रकाशः उप्रेती अन्ये च प्रान्तीयकार्यकर्तारः विभागसंयोजकाः जनपदसंयोजकाः विविधदायित्ववन्तः कार्यकर्तारः आयोजनं कुर्वन्तः सन्ति ।

देहरादून-नगरे प्रथमदिने यज्ञ-शोभयात्रा, द्वितीयदिने जनसम्पर्क-अभियानम्, तृतीये दिने भाषण-अभियानम्, चतुर्थे दिने संस्कृत-कथापाठं, पञ्चमे दिने संस्कृत-गोष्ठी, संस्कृत-जनजागरण-संवाद: षष्ठे दिने जनसंवादः सप्तमे च समापनम् भविष्यति।

महन्तकृष्णगिरिः संस्कृतभारतीं सम्मानितवान्
श्री टपकेश्वरमन्दिरस्य जङ्गमशिवमन्दिरस्य च श्री महन्तश्रीकृष्णगिरिमहाराजः संस्कृतभाषायाः प्रचारार्थं निरन्तरप्रयत्नानाम् कृते संस्कृतभारत्याः कार्यकर्तृणां सम्मानं कृतवान्। अस्मिन् अवसरे महन्तकृष्णगिरी इत्यनेन उक्तं यत् संस्कृतभाषा भारतीयसंस्कृतेः स्वरः अस्ति। आम् भारतीयसंस्कृतिः संस्कृतभाषायां एव निहितः अस्ति, तस्याः रक्षणार्थं सर्वेषां योगदानं कर्तव्यम् अस्ति।जङ्गमशिवालयस्य महन्तश्रीकृष्णगिरीजी महाराजः शोभायात्रायाः स्वागतं कृत्वा संस्कृतभारत्याः कार्यकर्तृणां सम्मानं कृत्वा संस्कृतं भारतीयसंस्कृतेः आधारः अस्ति तथा च संस्कृतं निश्चयेन जनानां भाषा भवितुमर्हति इति उक्तवान्। अस्मिन् अवसरे संस्कृतभारत्याः जिलामन्त्री डॉ. प्रदीपसेमवालः संस्कृतभारत्याः कृतीनां परिचयं दत्त्वा भारतीयसंस्कृतेः जीवितं स्थापयितुं संस्कृतं लोकप्रियं कर्तव्यमिति अवदत्। संस्कृतं संस्कृतिं च विना भारतीयत्वस्य महत्त्वं सम्भवं न स्यात्। संस्कृतभारत्याः प्रान्तन्यासीसदस्य: राकेशशर्मा श्रमिकानाम् उत्साहेन कार्यं कर्तुं प्रेरितवान्, संस्कृतेन वयम् किमपि साधयाम: तु श्रम: आवश्यक: च यत्किमपि कार्यं सम्पन्नं कर्तुं श्रमिकाणां महत्त्वम् उक्तवान्।

प्रथमदिने संस्कृतभारत्या: पक्षतः देहरादूनमहानगरस्य कार्यकर्तारः नगरे संस्कृतभाषायाः जनजागरणार्थं शोभायात्राम् अकुर्वन् । पल्टनबाजारादिविविधस्थानेषु गच्छन् शोभायात्रा घण्टाघरे एव समाप्तः ।संस्कृतशोभायात्रायां जयघोष: प्रतिध्वनितोभवत्।
पल्टनापणे शोभायात्रा यदा गतवती तदा कार्यकर्तारः उत्साहेन बहवः उद्घोषा: उत्थापितवन्तः तथा वदतु – वदतु संस्कृत भाषा! जयतु जयतु संस्कृत भाषा! सम्पूर्णं पल्टन-विपण्यं उद्घोषैः प्रतिध्वनितम् । प्रान्तमन्त्री संजुध्यानी संस्कृतभारती देहरादूनमहानगरस्य नवकार्यकर्तृणां घोषणां कृतवान् ।

नवदायित्ववन्त: कार्यकर्तार:
1- श्री संकेतकौशिक: – महानगराध्यक्ष:
2- डॉ. अनुमेहावैद्य: – महानगरीयमहिलाप्रमुख:
3- श्री नीतीशमैथानी – महानगरछात्रप्रमुख:
4- श्री विकासभट्ट: – महानगरसंपर्कप्रमुख:
5- श्री धीरजबिष्ट: – रायपुरखण्डसमन्वयक:
6- डॉ. नीतू – सहसपुरप्रखंडसमन्वयक:
7- शिवानी रामोला – महाविद्यालयछात्रप्रमुखा

सहकार्यकर्तृषु संस्कृतभारतीत: महानगरमन्त्री माधवपौडेल:, विभागसमन्वयक: नागेन्द्रव्यास:, डोइवाला-अनुभाग-समन्वयक: डॉ. आनंदजोशी, आचार्ययोगेशनौटियाल:, राजेशशर्मा, अभिषेकथपलियाल:, रजनीशभट्ट: विभिन्नकार्यकर्तार: तथा सामाजिकजना: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button