संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृत-भारतीपिथौरागढ़स्य एवं जनता-विद्यालय-संघस्य संयुक्ततत्वावधाने संस्कृतसम्मेलनं २६/०८/२३ तथा २७/०८/२३ दिनाङ्के समायोज्यते।

उत्तराखण्डस्य द्वितीया राज्यभाषा संस्कृतम् इति सुप्रसिद्धम् अस्ति । संस्कृतभाषायाः प्रवर्धनार्थं संस्कृतभारतीजनपद- पिथौरागढस्य निजीविद्यालयसङ्घस्य संयुक्ततत्वावधाने २६/०८/२३ तथा २७/०८/२३ दिनाङ्के जिलासंस्कृतसम्मेलनस्य आयोजनं संजायते। यस्मिन् विविधप्रकारका: स्पर्धाः सांस्कृतिककार्यक्रमाः च आयोजिताः सन्ति। क्रमेस्मिन् 26/08/23 दिनाङ्के विद्यालयस्य छात्राणां कृते विविधाः प्रतियोगिताः आयोजिताः सन्ति। सर्वा: प्रतियोगिता : आदर्शगंगोत्रीगर्ब्यालराजकीयबालिकाइण्टर- कालेज-पिथौरागढे प्रातः १०वादने सम्पत्स्यते।
एतदर्थं जनपदसंयोजक: – श्री गोपेश पाण्डेयः सहसंयोजक: श्री रघुनाथभट्टः  विस्तारक: ज्योतिप्रकाशः
उपाध्यक्ष: पब्लिक-स्कूल एशोसिएशन इत्यस्य श्री रुद्राक्षजोशी
सचिव: पब्लिक-स्कूल एशोसिएशन इत्यत: श्री प्रकाशपाण्डेय:  सततं प्रयासरता: सन्ति।

प्रतियोगितानां विवरणं –

*(1)-गीता श्लोकचरणप्रतियोगिता* –
अस्मिन् स्पर्धायां छात्राणां श्रीमद्भागद्वद्गीतायाः कस्यापि अध्यायस्य पञ्च श्लोकानां पाठः करणीयः भविष्यति।
समय – ०३-०४ मिनिट्।

*(2)-भाषणप्रस्तुति: प्रतियोगिता* –
अस्मिन् स्पर्धायाम् अनुष्टुप् छन्दं विहाय अन्यस्मिन् श्लोके संस्कृतसाहित्यस्य कस्यापि त्रिचतुर्श्लोकस्य पाठः।
समयः – ०४ तः ०५ मिनिट् यावत् ।

*(3)-संस्कृत समूहगीतप्रतियोगिता* –
अस्मिन् स्पर्धायां प्रत्येकस्मिन् विद्यालयात् अधिकतमं ०६ छात्राणां समूहे यत्किमपि संस्कृतगीतं प्रस्तुतं कर्तव्यं भविष्यति ।
समय: – ०४-०५ मिनिट्

*प्रतियोगिताया: सामान्या: नियमा:-*
√ त्रयः अपि स्पर्धासु स्वर-ताल-गीतत्वस्य शुद्धतायाः च आधारेण अंकाः प्रदत्ताः भविष्यन्ति।

√ आवश्यकतानुसारं वाद्ययन्त्राणां उपयोगं कर्तुं समर्थः भविष्यति।

√ प्रत्येकं प्रतियोगितायां विद्यालयात् अधिकतमं 08 छात्राः भागं ग्रहीतुं शक्नुवन्ति।

√ प्रतिभागिभ्य: प्रथमं, द्वितीयं, तृतीयं चतुर्थस्थानं प्राप्तेभ्य: पुरस्कारं प्रदास्यते ।

√ केवलं विद्यालयात् ०६ कक्षातः ०९ कक्षापर्यन्तं छात्राः एव सहभागितायाः पात्राः भविष्यन्ति।

√प्रतियोगितायां भागं ग्रहीतुं छात्राणां / छात्राणां विद्यालयपरिचयपत्रं आवश्यकं भविष्यति।

√ प्रतियोगितायां सहभागितायै विद्यालयस्य सर्वे भाषाशिक्षकाः स्वछात्रैः सह उपस्थिताः भविष्यन्ति।

√निर्णायकानां निर्णयः अन्तिमः भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button