संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारसंस्कृत भारती

अल्मोडाजनपदे डोल-आश्रमे संस्कृतभारत्या: सम्भाषणशिविरस्य शुभारम्भ: ।

शिबिरशिक्षकः सञ्जय-भट्टः संस्कृतेन कारयति दशदिवसपर्यन्तं सम्भाषणं

अल्मोडा । श्रीकल्याणिकावेद-वेदाङ्ग- संस्कृतविद्यापीठ- डोल-आश्रमे अल्मोड़ाजनपदे संस्कृतभारत्या: दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरस्य शुभारम्भ: ९-७-२०२३ दिनाङ्के अभवत्।

दशदिवसीयसम्भाषणशिविबिरस्य उद्घाटनं विद्यालयस्य प्रधानाचार्य: सर्वे शिक्षका: सामूहिकरूपेण कृतवन्त: । अवसरेस्मिन् छात्रै: शिक्षकै: सह विभिन्नजना: अपि
उपस्थिता: आसन्।

इदं शिबिरम् १९-७-२०२३ (एकोनविंशतिः) दिनाङ्कं यावत् प्रचलिष्यति। प्रतिदिनं घण्टाद्वयात्मक: सम्भाषणाभ्यास: दशदिवसीयशिविरस्य शिबिरशिक्षकः सञ्जय-भट्टः सञ्चालयिष्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button