संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

राष्ट्रनिर्माणे आदिवासीसमाजस्य महत् योगदानम् अस्ति– “मुख्यमंत्री धामी”

खटीमायां अनुसूचितजाति: एवं अनुसूचितजनजाति: इति महासम्मेलनम् समायोजितमभवत् । मुख्यमंत्री श्री पुष्करसिंहधामी अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् राष्ट्रनिर्माणे आदिवासीसमाजस्य महत् योगदानम् अस्ति। मुख्यमन्त्री उक्तवान् यत् बाबासाहेब भीमराव-अम्बेडकरेण दलित-वनवासी-समाजस्य अस्तित्वस्य, आत्मनिर्भरतायाः, आत्मनिर्भरतायाः च कृते दत्तस्य मन्त्रस्य अद्य सम्पूर्णे देशे प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य नेतृत्वे अक्षरशः भावनापूर्वकं च अनुसरणं क्रियते। सः अवदत् यत् २०१४ तः पूर्वं राजनेतृणां दलित-आदिवासी-समाजं अग्रे नेतुम् आवश्यक-राजनैतिक-इच्छा-अभावः आसीत्, ते अस्य समाजस्य व्यावसायिक-हिताय किमपि ध्यानं न दत्तवन्तः, केवलं प्रदर्शनार्थं दलित-समाजस्य विकासस्य विषये चर्चां कुर्वन्ति स्म । सः अवदत् यत् प्रधानमन्त्री श्री नरेन्द्रमोदी इत्यस्य नेतृत्वे राज्यसर्वकारः “सबका साथ, सबका विकास, सबका विश्वास, सबकाप्रयास ” इति मन्त्रं आत्मसात्य अग्रे गच्छति। कार्यक्रमे सांसद् श्री अजयटम्टा, अनुसूचितजाति-आयोगस्य अध्यक्ष: मुकेशकुमार:, जिलाधिकारी युगलकिशोरपंत:, एसएसपी मंजुनाथ: टीसी, सीडीओ विशालमिश्रा, एसडीएम रविंद्रबिष्ट:, तुषारसैनी, अध्यक्ष: मंडीसमिते: अध्यक्ष: नंदनसिंह: खडायत: आदय: उपस्थिता: आसन् । कार्यक्रमस्य अनन्तरं मुख्यमन्त्री श्री धामी ९० वर्षीयायाः मातुः नन्ददेव्याः कल्याणस्य विषये पृष्टुं स्वर्गीयधनसिंहस्य नगलातराईनगरस्य निवासस्थानं गत्वा तस्याः आशीर्वादं गृहीतवान् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button