संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

हिमालयीराज्यानां सम्मुखे आदर्शरूपेण विकसितुं चम्पावतमण्डलं आदर्शमण्डलं कर्तुं सफलाः भविष्यामः “धामी”

आदर्शचम्पावत:, उत्तराखण्डं @ 25 सम्बन्धे शुक्रवासरे मुख्यमन्त्रिण: श्री पुष्करसिंहधामीवर्यस्य अध्यक्षतायां संगोष्ठ्या: आयोजनं संजातं । अस्यां सभायां आदर्शचम्पावतस्य केन्द्रीकृतसंस्थाया: उत्तराखण्डविज्ञानप्रौद्योगिक्याः परिषदा सह विभिन्नाः संस्थाः, अधिकारिणः, वैज्ञानिकाः च उपस्थिताः आसन्। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री श्री नरेन्द्रमोदी २१ शताब्द्याः तृतीयदशकं उत्तराखण्डस्य दशकं वर्णितवान्। एतां दृष्टिः पूर्णं कर्तुं उत्तराखण्डं च सर्वेषां हिमालयीराज्यानां सम्मुखे आदर्शरूपेण विकसितुं चम्पावतमण्डलं आदर्शमण्डलं कर्तुं सफलाः भविष्यामः। तस्मिन् सम्पूर्णसमाजस्य, प्रत्येकस्य विभागस्य प्रत्येकस्य विभागस्य च विचाराः आवश्यकताः च समाविष्टाः भवेयुः। सः अवदत् यत् विज्ञानस्य प्रौद्योगिक्याः च साहाय्येन विभिन्नसंस्थानां विषयविशेषज्ञैः क्षेत्रस्य विशेषान् आवश्यकतान् मनसि कृत्वा योजनाः विकसितव्याः, तदा एव वयं विकासस्य नूतनानि अभिलेखानि स्थापयितुं शक्नुमः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button