उत्तराखण्डहरिद्वार

हरिद्वारे संस्कृतविश्वविद्यालये देशभक्तिगानोत्सव:

उत्तराखण्डसंस्कृतविश्वविद्यालये हरिद्वारे आज़ाद्या अमृतमहोत्सवान्तर्गतं गृहे गृहे त्रिरङ्गध्वज इति कार्यक्रमस्य भागतया देशभक्तिसमूहगानप्रतियोगिता सफला समायोजिता। तस्यां च पञ्चदलाः सोत्साहं भागं गृहीतवन्तः। स्पर्धायाः परिणामेषु आयुषसमूहेन प्रथमं प्राचीसमूहेन द्वितीयम् अमितासमूहेन च तृतीयं स्थानं प्राप्तम्॥

अस्याः प्रतियोगिताया निर्णायकमण्डले विद्वान् चमोलीसुशीलकुमारः मुख्यनिर्णायिका च साहित्यविभागस्य सहायकाचार्या विदुषी तिवारिकञ्चना आस्ताम्॥

कार्यक्रमस्य सहसंयोजिका श्रीमती रावतमीनाक्षीसिंहा उवाच यदेतादृशीभिः स्पर्धाभिरेव छात्रेषु नायकत्वक्षमाया विकासः सञ्जायत इति। यथा शास्त्रेषूक्तम् उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः॥

अथ कार्यक्रमसंयोजकः पन्तप्रकाशचन्द्रोऽप्यभाषत यत् प्रथमद्वितीयतृतीयस्थानविजेतारश्छात्राः स्वतन्त्रतादिवसपर्वणि प्रमाणపत्रैः सम्मानिता भविष्यन्तीति। तेनेदमपि सूचितं यदस्य वर्षस्य स्वतन्त्रतादिवसः सुविशेषो वर्तते यतो ह्येतद् उत्तराखण्डराज्यस्य स्थापनाया रजतजयन्तीवर्षमपि खलु विद्यते॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button