भारतीयज्ञानपरम्परायां उपदिष्टा: जीवनमूल्याः सदा आवश्यकाः – “डॉ. कविताभट्टशैलपुत्री”
शिक्षाशास्त्रविभागे, हेमवतीनन्दनबहुगुणाविश्वविद्यालये, आयोजितायां सप्तदिवसीयायां कार्यशालायां "संचारात्मकं व्याख्यात्मकलेखनं च आत्मविकसनम्" इत्यस्मिन् विषये अभवत् व्याख्यानं।

अधुनातनयुगः चिन्ताया: च कटु-स्पर्धायाः च प्रतिरूपम् अभवत्। अस्मिन संदर्भे भारतीयज्ञानपरम्परायाम् उपदिष्टा: जीवनमूल्याः सदा आवश्यकाः च पालनीयाः च भवन्ति। एषा भावना डॉ. कविताभट्ट’शैलपुत्री’ इत्यनया प्रदत्ता। या शिक्षाशास्त्रविभागेन, हेमवतीनन्दनबहुगुणाविश्वविद्यालयेन, आयोजितायां सप्तदिवसीयायां कार्यशालायां “संचारात्मकं व्याख्यात्मकलेखनं च आत्मविकसनम्” इत्यस्मिन् विषये) व्याख्यानरूपेण उक्तवती।
स्वस्य विशेषव्याख्याने सा अनेकानि मानवीयमूल्यानि — यथा संतोषः, शान्तिः, आनन्दः च — प्रमुखतया विवेचयामास। सा अवदत् यत् भारतीयदर्शनम् व्यक्तिं च व्यक्तित्वं च यथारूपेण व्याख्यायति, तादृशी विवेचना अन्यस्यापि कस्यचित् संस्कृतेः मध्ये न दृश्यते। पश्चिमसंस्कृतेः “Person” तथा “Personality” इत्येतयोः शब्दयोः अनुवादः अपूर्णः इति सा न्यग्रहीत।
डॉ. कविता भट्टशैलपुत्री इयं सांख्यदर्शने उल्लिखितं व्यक्तित्वधारणां विस्तरेण निरूप्य द्वैतवादं, प्रकृतिपुरुषसिद्धान्तं, उपनिषदां पंचकोशसिद्धान्तं च विवृणुयात्। एतेषां माध्यमेन व्यक्तित्वपरिष्कारस्य सन्दर्भे मानवीयजीवनमूल्यानां प्रमुखत्वं प्रस्तुतवती।
सा अवदत् यत् महर्षिणा पतञ्जलिना सूत्ररूपेण निर्दिष्टाः नैतिकनियमाः — यथा यमाः (अहिंसा, सत्यं, अस्तेयं, ब्रह्मचर्यं, अपरिग्रहः) तथा नियमाः (शौचं, संतोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानं) — चैतेषां पालनं अत्यावश्यकम् अस्ति। एतेषां पालनं कठिनं तु न असाध्यम् इति अपि सा उक्तवती।
सहैव सा विद्यार्थिनः प्रति अवदत् यत् दुःखनिवृत्तेः पथं गन्तुम् संतोषः, शान्तिः, आनन्दः च अत्यन्तं महत्वपूर्णं वर्तते।
डॉ. शैलपुत्री आयोजकाचार्यायाः प्रो. सीमाधवनमहोदयायै, शिक्षाशास्त्रविभागस्य आयोजकदले च, समस्तेभ्यः विद्यार्थिभ्यश्च आभारं व्याहरत्। अस्मिन् अवसरे डॉ. अमरजीत: परिहारः, डॉ. शङ्करः परगायिः, डॉ. नागेन्द्रः च अन्ये च बहवः शिक्षाशास्त्रविभागे अध्ययिनः छात्राः उपस्थिताः आसन्।