उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

“रैबार पहाड़ का” इत्यन्तर्गत कांस्यपदकविजेत्री शिवानी देवरानी सम्मानिता अभवत् ।

शिवानी देवरानी, अष्टत्रिंशत् (38) राष्ट्रियक्रीडायाम् नेटबॉल्स्पर्धायाम् कांस्यपदकम् प्राप्तवती,

। कोटद्वार। उत्तराखण्डस्य सुपुत्री शिवानी देवरानी, या अष्टत्रिंशत् (38) राष्ट्रियक्रीडायाम् नेटबॉल्स्पर्धायाम् कांस्यपदकम् प्राप्तवती, “रैबार पहाड़ का” इत्यन्तर्गतं समारोहेण भव्यतया सम्मानिता अभवत्। देहरादूने सम्पन्ने अष्टत्रिंशत् राष्ट्रियक्रीडायाः नेटबॉल्स्पर्धायां कांस्यपदकं प्राप्तवत्याः कोटद्वारनिवासिन्या:, पौड़ीजनपदस्य विकासखण्ड-रिखणीखाल-निवासिन्याः “शिवानीदेवरानी” इत्यस्याः हल्दुखता-निवासे सम्मानसमारोहः आयोजितः अभवत्।

शिवानी देवरानी विशेषसन्मानं प्राप्तवती

अस्य समारोहस्य मुख्यातिथिः “पीसीएस” इति अधिकारी शैलेन्द्रसिंहनेगी तथा विशिष्टातिथिः रघुबीरबिष्ट: इत्येतौ उपस्थितौ आस्ताम्। ते शिवानीं सम्मानवस्त्रं समर्प्य, प्रशस्तिपत्रं च स्मृतिचिह्नं च प्रदाय सम्मानितवन्तौ। शैलेन्द्रनेगी महोदयः अवदत् – “बालिकाः सर्वेषु क्षेत्रेषु प्रवर्तनीयाः। आत्मनिर्भरत्वं च प्राप्तव्यम्।”

विशिष्टातिथिः बिष्टमहोदयः अवदत् –”शिवानी देवरानी अष्टत्रिंशत् राष्ट्रियक्रीडायाम् उत्कृष्टं प्रदर्शनं कृत्वा कांस्यपदकं प्राप्तवती। अस्या: स्वर्णिमं भविष्यं भविष्यति। सा नूनं स्वर्णपदकं प्राप्तुं समर्था भविष्यति।”

शिवान्याः सफलता-कथा

कोटद्वारनिवासिनी शिवानी देवरानी बहुपरिश्रमं कृत्वा एतां सिद्धिं प्राप्तवती। नेटबॉल्स्पर्धायां उत्तराखण्ड-तेलंगाणाराज्ययोः संघर्षः 42-42 इति समतलः जातः, तस्मात् उभे अपि दलं संयुक्ततः कांस्यपदकेन सम्मानिते अभवताम्।

नेतृणां क्रीडाप्रेमिणां च प्रतिक्रियाः

मुख्यातिथिना उक्तम् –
“उत्तराखण्डस्य बालिकाः सर्वेषु क्षेत्रेषु उत्तमं कार्यं कुर्वन्ति। शिवान्याः सिद्धिः अन्याभ्यः प्रेरणादायिका भविष्यति। राज्यस्य क्रीडाविकासार्थं सर्वथा सहाय्यं प्रदास्यामः।”

शिवानी स्वयं अवदत् –
“एतस्य पदकस्य प्राप्तौ मम परिवारस्य, प्रशिक्षकस्य, मम दलस्य च महत् योगदानं अस्ति। अहं भविष्ये अपि उत्तमं प्रदर्शनं कृत्वा देशस्य प्रदेशस्य च नाम प्रसिद्धं कर्तुं दृढसंकल्पिता अस्मि।”

भविष्य-योजनाः

शिवानी अद्य आगामिनि राष्ट्रीय-अंतरराष्ट्रीय स्पर्धायाः सिद्धतां कुर्वती अस्ति। सा उत्तराखण्डे नेटबॉल् क्रीडायाः प्रसारं च विकासं च कर्तुं दृढसंकल्पिता।

“रैबार पहाड़ का” – इत्यस्य “अभिनन्दनसमारोहः”

एषः सम्मान-समारोहः चन्द्रमोहनजदलीमहोदयस्य सौजन्येन आयोजितः। एषः प्रयासः उत्तराखण्डे क्रीडायाः प्रति जागरूकतां वर्धयितुं महत्वपूर्णः अभवत्।

अस्मिन् अवसरे श्री योगम्बरसिंहरावत:, गिरिराजसिंहरावत:, पार्षदः मनीषनैथानी, जगदीशप्रसादबहुखण्डी, सुनीलथपलियाल:, प्रधानाचार्य रमाकान्तकुकरेती, आचार्य: कुलदीपमैंदोला, जगदीशप्रसाददेवरानी, बीरेंद्रखनसूली, सुनीलघिल्डियाल:, हेमंतध्यानी, नितिनदेवरानी, ग्रामवासिनः मातृशक्ति:, युवा वर्गः च उपस्थितः आसीत्।

एतत् सम्मानं केवलं शिवान्यै न, अपितु सम्पूर्णस्य उत्तराखण्डाय गौरवप्रदः अभवत्। “रैबार पहाड़ का” इत्यनेन सफलायोजनेन समस्त जनानां हृदये विशेषस्थानं प्राप्तम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button