संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

राज्यसमीक्षायोजना-संगोष्ठ्याम् अभवत् दायित्वपरिवर्तनं

गोष्ठ्या: मार्दर्शनं कृतम् अखिलभारतीयसंगठनमन्त्रिणा श्रीदिनेशकामतवर्येण

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के संस्कृतभारती-उत्तराञ्चलस्य द्विदिवसीया प्रान्त-समीक्षा-योजना-गोष्ठी समाप्ता। प्रान्तसमीक्षागोष्ठी
अष्टादशभुजामहालक्ष्मीमन्दिरं बेरीपडावहल्द्वान्यां, नैनीताले अभवत् । अस्मिन् अवसरे दिल्लीतः आगतः अखिलभारतीयसङ्गठनमन्त्री दिनेशकामतः उत्तराञ्चलप्रान्तस्य सर्वेभ्यः उत्तरदायीकार्यकर्तृभ्यः निर्देशं दत्तवान् यत् ते मण्डलैः सह सम्पूर्णे प्रान्ते अधिकतमं संस्कृतसंभाषणशिविराणां आयोजनं कुर्वन्तु इत्यवदत्। सः अवदत् यत् उत्तराञ्चलप्रान्तस्य प्रत्येकस्मिन् मण्डले जिलासंस्कृतसम्मेलनस्य आयोजनं भविष्यति। सर्वै: पत्राचारशिक्षणे सामान्यजनं संस्कृताध्ययनार्थमपि प्रेरयितव्यं भविष्यति।
संस्कृतभारत्याः विविधाः कार्यकर्तारः अस्य उद्देश्यस्य पूर्तये सततं प्रयतन्ते । सः समीक्षासभायां संस्थायाः विस्तारार्थं महत्त्वपूर्णमार्गदर्शनं कृतवान् ।
प्रान्तीयकेन्द्रमन्त्री गौरवशास्त्रीजूनमासे आयोज्यमानस्य क्षेत्रीयवर्गस्य विषये सूचनां दत्तवान्।

कार्यक्रमस्य मुख्यातिथिः महामण्डलेश्वरश्रीसोमेश्वरयतिमहाराजः संस्कृतभाषायाः उत्थानार्थं क्रियमाणस्य कार्यस्य प्रशंसाम् अकरोत् । सः अवदत् यत् संस्कृतभाषा आत्मतत्त्वं अवगन्तुं करोति। अस्मिन् अवसरे प्रान्ताध्यक्षा जानकी त्रिपाठी संस्कृतभारत्याः कार्यकर्तृभिः संकल्पेन सह कार्यं कर्तव्यं भविष्यति यत् संस्कृतं जनभाषा भवतु इति। तदा एव संस्कृतभाषा जनानां भाषा भविष्यति। कार्यक्रमस्य संयोजक: श्री गिरीशतिवारी कूर्मांचलसंभागस्य प्रमुख: डॉ. चन्द्रप्रकाश-उप्रेती सभायाम् उपस्थितानां विभिन्नजनपदकार्यकर्तृणां धन्यवादज्ञापनं कृतवान् । अस्मिन् अवसरे विविधकार्यकर्तृभ्यः अपि उत्तरदायित्वं प्रदत्तम् । यस्मिन्क्ष डॉ. चन्द्रप्रकाश-उप्रेती प्रांतीयसहमंत्री एवं डॉ. प्रकाशजांगी प्रांतीयसह-शिक्षण प्रमुख:, श्री जगदीशजोशी प्रांतीयप्रचारप्रमुख:, डॉ. जगदीशपाण्डेय: नैनीतालविभागसंयोजक: अभवन् ।
अवसरेत्र क्षेत्रीयसमन्वयक: डॉ. प्रेमचंदशास्त्री, प्रांतमंत्री डॉ. संजूप्रसादध्यानी, प्रो. दिनेशशास्त्री, डॉ. प्रकाशपंत:, डॉ. हरीशगुरुरानी, डॉ. रोशनगौड:, डॉ. हेमंतजोशी, डॉ. नीरजजोशी, डॉ. जगदीशपाण्डेय:, डॉ. कंचनतिवारी, डॉ. प्रकाशजांगी, प्रकाशभट्ट:, डॉ. कैलाशसनवाल: , डा. वेदब्रत:, ६० तः अधिकाः कार्यकर्तारः च दामोदरपरगांई इत्यादय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button