देहली
-
उत्तराखण्डस्य डा.ज्योतिप्रसादगैरोला जामिया-विश्वविद्यालये देहल्यां प्राचीनभारतीयकौटिल्य-कालिकराजव्यवस्थायां शोधपत्रं प्रास्तौत्
जनवरीमासे त्रयोविंशतितारिकायां चतुर्विशत्यधिकद्विसहस्रतमे ख्रिष्टाब्दे जामिया-मिल्लिया-इस्लामियाविश्वविद्यालये आयोजितायां द्वि-दिवसीयराष्ट्रियसङ्गोष्ठ्यां डॉ. ज्योतिप्रसादगैरोला प्राचीनभारतीयकौटिल्यकालिक- राजव्यवस्थायां स्वविचारान् प्रास्तौत्। स: उत्तराखण्डराज्यस्य भांगलाग्रामस्य टिहरीगढ़वाल-जनपदस्य निवासी वर्तते। कौटिल्यसमयस्य…
Read More » -
येषां शासने रामभक्तिः अपराधः घोषितः ते अधुना राम राम रटन्ति।
सत्यं यत् कालः बलवान् जगति। किं ज्ञायते भवद्भिः यत् मुलायमसिंहस्य यादवस्य शासने उत्तरप्रदेशे रामभक्तिम् अपराधं मत्वा श्रीरामभक्तान् दण्डयित्वा तस्य अवैधानिकानि…
Read More » -
संस्कृतसम्भाषणेन सहैव यात्रायां पैनोरमासंग्रहालस्य दर्शनं छात्रै: कृतम्
संस्कृतविभागस्य राजकीयमहिन्द्रमहाविद्यालयस्य प्राचार्यस्य प्रो.अमरजीतसिंहस्य कुशलमार्गदर्शने केंद्रीय-संस्कृत-विश्वविद्यालयदेहल्या: अनौपचारिक- संस्कृत-शिक्षण-केंद्र-द्वारा संचालितः 10 दिवसीय-संस्कृत-संभाषण-वर्ग:। महाविद्यालयस्य संस्कृतविभागसहिताः प्रमाणपत्रपाठ्यक्रमस्य अन्यविभागानाञ्च छात्राः सम्भाषणशिबिरे भागं गृहीतवन्तः। वक्तृभि:…
Read More » -
त्रिदिवसीयान्ताराष्ट्रिय-संस्कृतोत्सव-प्रदर्शन्या: भव्यं उद्घाटनम् ।
दिल्ल्यां सरगंगाराम चिकित्सालयमार्गस्थे बालभारतीपब्लिकस्कूल इत्याख्ये प्रशासनेतरविद्यालये त्रिदिवसीयान्ताराष्ट्रिय-संस्कृतोत्सव-प्रदर्शन्या: भव्यं उद्घाटनम् अद्य शुक्रवासरे सञ्जातम्। प्रधानाचार्यस्य श्री-एलवीसहगलस्य दिङ्निर्देशे अस्यां प्रदर्शन्यां आधुनिक-विश्वस्य उद्देश्यस्य अनुरूपमेव…
Read More » -
संस्कृतसंस्कृत्योः पारसीकभाषायाश्च अन्त: सम्बन्धविषये विशिष्टव्याख्यानं विज्ञानप्रदर्शिनी वस्तुप्रदर्शिनी च
दिल्ली। आभारतं संस्कृतसप्ताहस्य आचरणं जायमानमस्ति। अस्मिन्नेव उपक्रमे देहलीविश्वविद्यालयस्य संस्कृतविभाग: संस्कृतभारती देहलीप्रांत: इत्यनयो: संयुक्ततत्वावधाने “संस्कृतसंस्कृत्योः पारसीकभाषायाश्च अन्त: सम्बन्ध:” इतिविषयमाधृत्य विशिष्टव्याख्यानं विज्ञानप्रदर्शिनी…
Read More » -
अखिलभारतप्रचारविभागाभ्यासवर्गस्य अभवत् सम्पूर्तिकार्यक्रम:
।नवदेहली। महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीये अखिलभारतप्रचारविभागाभ्यासवर्गे विभिन्ना: प्रचारमार्गदर्शका: समुपस्थिता: अभवन् । अधिकमासे श्रावणशुक्लैकादशी -द्वादशीतिथौ 29-07-23दिनांकत: 30-07-23दिनांकपर्यन्तम् अभ्यासवर्ग: नवदेहल्यां संजात:…
Read More » -
संस्कृतभारत्या: द्विदिवसीय: अखिलभारतप्रचारविभागाभ्यासवर्गः नवदेहल्यां
• संस्कृतभारत्या: प्रान्तप्रचारका: प्रचारसन्दर्भे महत्त्वपूर्णांशान् ज्ञातवन्त: ।नवदेहली।महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीय: अखिलभारतप्रचार- विभागाभ्यासवर्गः समारभत् । अधिकमासे श्रावणशुक्लैकादशी-द्वादशीतिथौ 28-07-23दिनांकत: 29-07-23दिनांकपर्यन्तम् अभ्यासवर्ग:…
Read More » -
केन्द्रीयसंस्कृत-विश्वविद्यालयेन देवप्रयागपरिसरे योगदिवस: समाचरित:
संस्कृत समाचार।नवतमे अन्ताराष्ट्रिययोगदिवसावसरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य सर्वपरिसरत: सम्मिल्य श्रीरघुनाथकीर्तिपरिसरे माननीयकुलपतिवर्यस्य प्रो.श्रीनिवासवरखेड़ीवर्यस्य मार्गदर्शने शैक्षणिकसदस्याः भागं गृहीतवन्तः। सर्वै: सह ,सर्वेषां विकास: सर्वेषां विश्वास: इत्यनुश्रित्य…
Read More » -
द्विदिवसीयराष्ट्रियसंस्कृत-सम्मेलनं मध्यप्रदेशे सञ्जायते।
• राष्ट्रियशिक्षानीतिः २०२०इत्यस्य कार्यान्वयनाय संस्कृतशिक्षायां विचारविमर्शार्थं प्रस्तावा: शोधार्थिभि: समामन्त्रिताः संस्कृत समाचार। संस्कृतशिक्षायां राष्ट्रियशिक्षानीतिः २०२० इत्यस्य कार्यान्वयनाय द्विदिवसीयसम्मेलनं सञ्जायते। केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली तथा…
Read More » -
भारते नूतनसंसदस्य उद्धाटनानुबन्धधितया ७५ रूप्यकस्य नाण्यकस्य प्रकाशनं कृतम्। नाण्यकस्य भारः३५ ग्राम् अस्ति।
नवदिल्ली। भारतराष्ट्रे नूतनसंसदभवनस्य उद्घाटनस्य भागतया ७५ रूप्यकाणां विशेषमुद्रा प्रकाशिता। मुद्रायाम् अस्यां संसदभवनस्य प्रतिबिम्बम् अभिलेखितमस्ति। नाण्कस्य पुरोभागे अशोकस्तम्भे सिंहमुद्रा, ‘सत्यमेव जयते’…
Read More »









