Month: May 2025
-
उत्तराखण्ड
उत्तराखण्डसचिवालये संस्कृतसम्भाषणशिविरस्य शुभारम्भ: , संस्कृतशिक्षायाः नवं आयामं लप्स्यते
उत्तराखण्डराज्यस्य संस्कृतशिक्षाविभागस्य उत्तराखण्ड-संस्कृत-अकादम्याः च हरिद्वारनगर्याः संयुक्ततत्त्वावधानस्य अन्तर्गतं उत्तराखण्डसचिवालये देहरादूने संस्कृतसम्भाषणशिविरस्य शुभारम्भः माननीयमुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण कृत: । शिविरस्य उद्घाटनसन्धौ उत्तराखण्डराज्यस्य माननीयमन्त्री डा.…
Read More » -
मध्यप्रदेश
लोकसंस्कृतिं प्रति समर्पणस्य अद्भुतम् उदाहरणं – “लोकसंस्कृतेः साधकानां सम्मानं”
। मध्यप्रदेश:।श्रीकलामोहनभाषा-साहित्य-संगीतकेंद्रेण सुखेडाद्वारा रतलामजनपदे, मध्यप्रदेशराज्ये आयोजिते “मातृ- कलावतीकाव्यबीजप्रेरणा-सम्मानसमारोहे” हरि-पैलेस्-मण्डपे लोकसंस्कृतेः साधकानां सत्कारः सम्पन्नः कृत:। राजस्थानशासनस्य भूतपूर्वमुख्यसचिवः श्री निरञ्जनकुमारार्यः, अस्य कार्यक्रमस्य…
Read More » -
उत्तराखण्ड
संस्कृतभारत्युत्तराञ्चलेन आयोजितं सफलं निःशुल्कचिकित्साशिविरं
संस्कृतभारत्याः उत्तराञ्चलस्य प्रादेशिककार्यालयपरिसरे स्थिते स्वामीवैराग्यनन्दपुरी- धर्मार्थहोम्योपैथिकचिकित्सालये, जनपदहोम्योपैथिकविभागस्य सहयोगेन अद्य निःशुल्कचिकित्साशिविरम् आयोजितम्। शिविरस्य उद्घाटनं दीपप्रज्वलनपूर्वकं जातम्। तस्मिन्नेव प्रसंगे प्रख्यातत्वगरोगविशेषज्ञः डॉ. यतीन्द्रनागियान:,…
Read More » -
उत्तराखण्ड
एकेश्वरविकासखण्डे मेधावीछात्रा: राष्ट्रीयछात्रा: च सम्मानिता: अभवन्।
आचार्यरौशनगौड:। उत्तराखण्डस्य पौडीजनपदस्य एकेश्वरविकासखण्डे अटलोत्कृष्ट-राजकीयवरिष्ठमाध्यमिक-विद्यालय-नौगांवखाले मेधावीसम्मानम् आयोजितं। यत्र “JG फेलोशिप्/पुरस्कार न्यास: मथाणा” इत्यनेन एकेश्वरविकासखण्डे विद्यमानानां पञ्चदश विद्यालयानाम् आर्थिकदृष्ट्या दुर्बलानां किन्तु…
Read More » -
उत्तरप्रदेश
यदा संस्कृताचरणं तदा संस्कृतवातावरणं भविष्यति — डॉ. धनञ्जयकुमार: आचार्यः
वार्ताहर:- शशिकान्त: । उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिताया: ऑनलाइन- संस्कृतभाषाशिक्षणकक्षायाः अन्तर्गतं प्रेरणासत्रायोजनक्रमे सत्रस्य आरम्भः लौकिकमङ्गलाचरणं डॉ. निवेदिताद्वारा सञ्जातम् ।संस्थानगीतिका समतामहोदयया, स्वागतगीतं लक्ष्म्या संस्थानस्य…
Read More » -
उत्तराखण्ड
अष्टादशमासपर्यन्तं राहुकेत्वोः राश्यन्तरगमनात् सौरमण्डले महद् विक्षोभः जातः – पृथिव्यां सर्वे प्राणिन: प्रभाविताः स्युः। – “आचार्यः दैवज्ञः”
देहरादून। अष्टादशमासानां दीर्घावधिः यदा राहुकेत्वोः ग्रहयोः राश्यन्तरगमनं जातं, तदा सौरमण्डले महती चेष्टा अभवत्, यस्य शुभाशुभफलानि पृथिव्यां सर्वेषां प्राणिनां जीवनम् प्रभावितुम्…
Read More » -
देहली
शिक्षाशास्त्रविभागेन भव्यसत्रान्तसमारोह: आयोजित:
श्रीलालबहादुरशास्त्री-राष्ट्रीयसंस्कृतविश्वविद्यालयस्य शिक्षापीठे शिक्षाशास्त्रविभागेन शिक्षाशास्त्री-शिक्षाचार्यद्वितीयवर्षस्य विद्यार्थिनां कृते सत्रान्तसमारोह: २०२५ तमे वर्षे मेमासस्य १५ दिनाङ्के स्वर्णजयंतीसदनस्य भूत्तलसभागारे भव्यरूपेण समायोजित: । एषः कार्यक्रमः…
Read More » -
उत्तराखण्ड
डॉ० चन्द्रमोहनबड़थ्वालः स्वमातुः चिरस्मृत्यर्थं शारीरिक-मानसिकविकलांगकल्याणाय पञ्चविंशतिसहस्ररूप्यकाणां धनराशिपत्रं दानं कृतवान्।
भारतीदेवीशैक्षिकन्यासेन झण्डीचौड़कण्वनगरीकोटद्वारे मानसिकशारीरिकदिव्याङ्गबालकानां कल्याणार्थं आयोजनं कृतं। अस्मिन् पुण्यकार्यक्रमे गेप्स् तथा देवभूमि-उत्कर्षसेवासंस्थयोः संरक्षकः श्रीमान् डॉ० चन्द्रमोहनबड़थ्वालः स्वमातुः चिरस्मृत्यर्थं आयोज्य संस्थायाः संस्थापकाय…
Read More » -
पंजाब
संस्कृतभारतीद्वारा व्याख्यानसत्रम् आयोजितं
अजयकुमार-आर्य:। पञ्जाबः । पटियाला जनपदे नाभा-नगरस्य नाभा-प्रिपेरेट्री-हाई-स्कूल अन्तर्गते संस्कृतभारती – द्वारा आयोजित-व्याख्यानसत्रं सञ्जातम् । सत्रेऽस्मिन् मुख्य: वक्ता संस्कृतभारत्या: विस्तारकः मनीषः आसीत्।…
Read More » -
पंजाब
पटियालास्थिते आयुर्वेदिकमहाविद्यालये सञ्चाल्यमानस्य सम्भाषणशिबिरस्य समारोपः
अजयकुमार-आर्य:। पटियालास्थिते आयुर्वेदिकमहाविद्यालये चाल्यमानस्य सम्भाषणशिबिरस्य समारोपः अद्य अभवत्। अस्मिन् कार्यक्रमे डॉ. वीरेन्द्रकुमारः प्रान्ताध्यक्षः संस्कृतभारतीपञ्जाबः मुख्यवक्तृरूपेण सम्प्राप्तः। प्रान्तसहमन्त्री अजय-आर्यः मुख्यातिथिः रूपेण…
Read More »