Month: April 2025
-
उत्तराखण्ड
दूनविश्वविद्यालये संस्कृतसम्भाषणम्
देहरादूननगर्यां देहरादूनशाखायाः संस्कृतभारत्याः आयोजनाय श्रीदूनविश्वविद्यालयपरिसरे पंचदिवसीयं संस्कृतसंभाषणशिविरं २०२५ वर्षे अप्रैल्मासस्य २८ दिनाङ्के सायं पञ्चवादने भव्यरूपेण प्रारब्धः। अस्य शिविरस्य उद्देश्यं संस्कृतभाषायाः…
Read More » -
पंजाब
श्री-लक्ष्मी-नारायण-आयुर्वैदिक- महाविद्यालये अमृतसरे संस्कृतभारतीपञ्जाबप्रान्तपक्षतः दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम्
श्री-लक्ष्मी-नारायण-आयुर्वैदिक- महाविद्यालयः अमृतसर एवञ्च संस्कृतभारती पञ्जाबप्रान्त पक्षतः आयोजिता दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम् । समापनकार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्ज्वलनेन एवञ्च दीपमन्त्रेण जातम् । कार्यक्रमे…
Read More » -
उत्तराखण्ड
शिक्षकप्रशिक्षणकेंद्रेण राष्ट्रीयनवशिक्षानीतिविषयकेन्द्रित: अभिमुखीकरणकार्यक्रमः आयोज्यते
देशस्य उच्चशिक्षासंस्थासु सेवार्थं शिक्षकाणां प्रशिक्षणार्थं विश्वविद्यालयानुदानायोगस्य अधीनं “मालवीय-मिशन्-शिक्षकप्रशिक्षण-केन्द्रं” इत्यस्मिन् हेमवतीनन्दनगढ़वालविश्वविद्यालये, श्रीनगरगढ़वाले, उत्तराखण्डराज्ये, २२ एप्रिल् २०२५ दिनांकतः ३ मई २०२५ दिनांकपर्यन्तं…
Read More » -
उत्तराखण्ड
उत्तराखण्डसंस्कृताकादम्या: सामान्यसमिते: दशमीसभायां धामीवर्यस्य यूनां सेवाप्राप्तिसम्बन्धे संस्कृतभाषया सह सम्बन्धं स्थापयितुं विशेषप्रयत्नाः ।
मुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण सचिवालये उत्तराखण्डसंस्कृत-अकादम्याः सामान्यसमिते: दशमीसभायाः अध्यक्षतां कुर्वता भाषणम् अनेन प्रकारेण अभिहितम्— “यूनां सेवाप्राप्तिसम्बन्धे संस्कृतभाषया सह सम्बन्धं स्थापयितुं विशेषप्रयत्नाः क्रियन्ताम्।…
Read More » -
उत्तराखण्ड
परिषदीयपरीक्षायां गौरवशालीप्रदर्शनम्
उत्तराखण्डसंस्कृतपरीक्षायां श्रीवेदमहाविद्यालयस्य ऋषिकेशे पूर्वमध्यमद्वितीयवर्षे अध्ययनं कुर्वन्तौ छात्रौ शुभमजोशी तथा हर्षः कोटियाल: इत्येतौ क्रमशः प्रदेशपृष्ठे चतुर्थं स्थानं तथा दशमं स्थानं प्राप्तवन्तौ।…
Read More » -
उत्तराखण्ड
“उत्तराखण्डसंस्कृतशिक्षापरिषद:” परीक्षापरिणामे आलोकः कुकरेती तथा अभिषेकः ममगें प्रदेशे प्रथमस्थाने।
उत्तराखण्ड-संस्कृत-शिक्षा-परिषद: पूर्वमध्यमाकक्षाया: तथा च उत्तर-मध्यमा-कक्षायाः परीक्षापरिणाम: प्रकाशित: गुरुवासरे अभवत्। उत्तर-मध्यमा-कक्षायां उत्तीर्णानां छात्राणां प्रतिशतम् 91.45 अभवत्, तत्रैव दशम-कक्षायां 95.24 प्रतिशतं परिणाम:…
Read More » -
देहली
संस्कृतं लोकभाषां कर्तुं संस्कृतभारतीदेहल्या: सहस्रसम्भाषणशिविराभियानम्
संस्कृतभारती। नवदेहली | १६ अप्रील् २०२५ – संस्कृतभाषा केवलं भाषा नास्ति, अपि तु सा भारतीयसभ्यताया: आत्मा अस्ति—या अस्माकं संस्कृतिम्, परम्पराम्,…
Read More » -
पंजाब
पञ्जाबप्रान्तस्य लुधियानानगरे संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं
पञ्जाबराज्ये लुधियानानगरे गोपालपुरस्थिते गुरुनानक-आयुर्वैदिक-चिकित्सालय: एवं चिकित्सकीय महाविद्यालय:, संस्कृतभारती पञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम् । उद्घाटनस्य शुभारम्भ: दीपमन्त्रेण दीपप्रज्ज्वालनेन…
Read More » -
मध्यप्रदेश
संस्कृतभारतीविदर्भप्रान्तस्य द्विदिवसीयसमीक्षा योजनागोष्ठी सुसम्पन्ना
प्रेषक:-विनयसिंहराजपूत:। संस्कृतभारती विदर्भप्रान्तस्य द्विदिवसीयसमीक्षा योजनागोष्ठी संस्कृतभारती प्रान्तकार्यालये ह्यः सम्पन्ना । गोष्ठयां मार्गदर्शकरुपेण अखिलभारतयसहसम्पर्कप्रमुखः श्रीमान् हुल्लासचन्द्रमहोदयः, पश्चिमक्षेत्रमन्त्रि श्रीमान् अम्भोरेमहोदयः ,क्षेत्रसन्घटन मन्त्रि…
Read More » -
पंजाब
पञ्जाबराज्यस्य अमृतसरे श्रीलक्ष्मीनारायण-आयुर्वैदिकमहाविद्यालयः एवञ्च संस्कृतभारतीपञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम्
प्रेषक:- अजयकुमार-आर्य: । पंजाब।पञ्जाबराज्यस्य अमृतसरे श्रीलक्ष्मीनारायण-आयुर्वैदिकमहाविद्यालयः एवञ्च संस्कृतभारतीपञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम्।उद्घाटनकार्यक्रमस्य शुभारम्भः दीपप्रज्वालनेन दीपमन्त्रेण च अभवत्। छात्रै: धन्वन्तरिवन्दना…
Read More »