Day: May 13, 2025
-
Uncategorized
संस्कृतभारत्या: प्रतिनिधयः SCERT इत्यस्य पंजाबनिदेशकेन संस्कृतशिक्षाविषये चर्चाम् अकरोत्
प्रेषक -अजय कुमार आर्य । पंजाबम् । मोहाली, १३ मई: संस्कृत भारती पंजाबस्य प्रतिनिधिमण्डलम् SCERT पंजाबस्य निदेशकं श्रीमती अमनिंदर कौर…
Read More » -
देश
रामदेवबाबाविश्वविद्यालयस्य छात्रः संस्कृतस्य अखिलस्तरीयायां अन्तर्स्पर्धायां पदकं प्राप्तवान्
केन्द्रीयसंस्कृतविश्वविद्यालयेन आयोजितं संस्कृत-ओलम्पियाड् यत् अखिलभारतीयस्तरे आयोजित: भवति। रामदेवबाबाविश्वविद्यालयस्य CSE(AIML) इत्यस्य शाखाया:संस्कृताध्ययनकेन्द्रस्य छात्रः अथर्वः टेम्भुर्निकरः अस्यां स्पर्धायां सम्पूर्णे भारते ६१३तमं स्थानं…
Read More » -
उत्तराखण्ड
ज्ञानाधारिते अर्थव्यवस्थायां सिद्धान्तस्य व्यवहारस्य च मध्ये सन्धिं कर्तुं आवश्यकम् अस्ति – प्रो. कुहाडः
श्रीनगरम् (गढवालम्), १३ मई २०२५ — “अनुसन्धानं उच्चशिक्षायाः प्रमुखः स्तम्भः अस्ति। एतत् नवीनं ज्ञानं उत्पादयति च, शैक्षिकम् आधारं दृढं करोति…
Read More »