विदेश
-
श्रीलंकादेशस्य नौसैन्य-बलेन सामुद्रिक-सीमान्तरे मत्स्यमारण-प्रसङ्गे अष्टादश भारतीया: धीवरा: नगडीकृता:,
देश/विदेश। भारतीय मत्स्यमारकेषु धीवरेषु श्रीलंका-देशेन कृतं कार्यान्वयनम् , अष्टादश-मिता: धीवरा: निगडिता:। श्रीलंकादेशस्य नौसैन्य-बलेन तस्य सामुद्रिक-सीमान्तरे कथित-रूपेण मत्स्यमारण-प्रसङ्गे इमे अष्टादश भारतीया:…
Read More » -
अखिलभारतप्रचारविभागाभ्यासवर्गस्य अभवत् सम्पूर्तिकार्यक्रम:
।नवदेहली। महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीये अखिलभारतप्रचारविभागाभ्यासवर्गे विभिन्ना: प्रचारमार्गदर्शका: समुपस्थिता: अभवन् । अधिकमासे श्रावणशुक्लैकादशी -द्वादशीतिथौ 29-07-23दिनांकत: 30-07-23दिनांकपर्यन्तम् अभ्यासवर्ग: नवदेहल्यां संजात:…
Read More » -
नेपालदेशे संस्कृतकविसम्मेलनं
संस्कृत समाचार । नेपालदेशे डा. मुकुन्दप्रसादलामिछानेवर्यस्य संयोजकत्वे संस्कृतकविसम्मेलनं संजायते । एतदर्थं जयतु संस्कृतं इत्यनया संस्थया २०५५ तमविक्रमवर्षादेव प्रतिवर्षं संस्कृत-कविसम्मेलनं समायोज्यमानमस्तीति…
Read More » -
भारते नूतनसंसदस्य उद्धाटनानुबन्धधितया ७५ रूप्यकस्य नाण्यकस्य प्रकाशनं कृतम्। नाण्यकस्य भारः३५ ग्राम् अस्ति।
नवदिल्ली। भारतराष्ट्रे नूतनसंसदभवनस्य उद्घाटनस्य भागतया ७५ रूप्यकाणां विशेषमुद्रा प्रकाशिता। मुद्रायाम् अस्यां संसदभवनस्य प्रतिबिम्बम् अभिलेखितमस्ति। नाण्कस्य पुरोभागे अशोकस्तम्भे सिंहमुद्रा, ‘सत्यमेव जयते’…
Read More » -
चेम्मण्डाशारदागुरुकुले छात्रेभ्यः त्रिदिनात्मकः विशेषवर्ग:
त्रिश्शिवपेरूर्। चेम्मण्डाशारदागुरुकुले छात्रेभ्य: नृत्तसंगीतसंस्कृतसोपानस्य त्रिदिनात्मकस्य विशेषवर्गस्य आरम्भ: अभवत्। विरामकालस्य त्रिदिवसीयवर्गस्य उद्घाटनं चेन्नईकलाक्षेत्रत: प्रीतिनीरज: कृतवती। कार्यक्रमे संस्कृतकार्यकर्ता अजितन् वारियर् अस्य वर्गस्य…
Read More » -
नवसंसद्भवनोद्घाटनम् ऐतिहासिक: गर्वमय:
दिल्ली। प्रधानमन्त्री नरेन्द्रमोदी जुलै २८ तमे दिनाङ्के ऐतिहासिकक्षणस्य गर्वमयस्य नूतनसंसद्भवनस्य उद्घाटनम् कृतवान्। सर्वप्रथमं महात्मागान्धिप्रतिमायाः समीपे पुष्पार्पणमकरोत्। पुन: सर्वधर्माचार्याणां समक्षे सेंगोलधर्मदण्डस्य…
Read More » -
फ्रांसदेशस्य राष्ट्रपतिः प्रधानमन्त्रिणे हिन्दीभाषायां बैस्टिल-दिवसस्य परेड-समारोहे भागं ग्रहीतुं निमन्त्रणं प्रेषितवान्।
संस्कृत समाचार – नरेश मलोटिया। दिल्ली, (एजेन्सी/वार्ता) : फ्रांसस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यनेन अद्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै विशेषातिथिरूपेण बैस्टिल-दिवसस्य परेड-समारोहे…
Read More » -
तृतीयत्रिदिवसीययोगशिविरं वैदेशिक-अतिथिभिः सह समाप्त:
रामनगरम्।राजकीय-इण्टर- कालेज-छोई-रामनगरे सञ्चालितस्य त्रिदिवसीयस्य तृतीयनिःशुल्कविशेषयोग-शिविरस्य अद्य समापनं जातम्। पी.एन.जी.राजकीय-स्नातकोत्तर- महाविद्यालय-रामनगरनैनीतालेन नमामिगङ्गे- योग एवं वैकल्पिक-चिकित्साविभागयोः संयुक्त-तत्त्वावधाने नवम-अन्ताराष्ट्रिये योगदिवसोपलक्ष्ये शिविरं सञ्चालितम्।अन्तिमे दिवसे…
Read More » -
आध्यात्मिकनगरेषु अपि वैश्विकशिखरसम्मेलनस्य प्रभावः, ‘वृत्त्याः गङ्गा’ भविष्यति प्रवाहिता
• सप्त आध्यात्मिकनगरेषु एव पञ्चत्रिंशतसहस्रोत्तरचतुर्लक्षाधिकं वृत्तिनां अवसराः भविष्यन्ति सृजिताः। • पर्यटन–विश्रामालय–शिक्षा–संस्कृति–चेत्यादिभिः सम्बद्धं निवेशं भूमौ आनेतुं योजना। लखनऊ। योगिसर्वकारेण आध्यात्मिकनगराणाम् अयोध्या–काशी–मथुरा–चित्रकूट–सीतापुर–मिर्जापुर–प्रयागराज–चेत्यादीनां…
Read More » -
विश्वहिन्दीसम्मेलने फिजीदेशे हिन्दीभाषाया: लोकप्रियता गुञ्जायमाना अभवत्।
• प्रतिनिधिषु विश्वहिन्दीसम्मेलने 50 देशानां प्रतिभागिन: समागता। • हिन्दी-पारम्परिकज्ञानात् कृत्रिमबुद्धि: इत्येव सम्मेलनस्य मुख्यविषय: आसीत् । संस्कृत समाचार। विदेशमंत्रालयद्वारा फिजीसर्वकारस्य सहयोगेन…
Read More »