Month: February 2025
-
उत्तराखण्ड
महाशिवरात्रिमहोत्सव: २०२५ – एकं दिव्यविश्लेषणं
महाशिवरात्रिः – शिवभक्तानां परमपवित्रं महापर्वम् महाशिवरात्रिः सनातनधर्मस्य एक: परमपवित्रमहोत्सव: अस्ति, यस्य माहात्म्यम् शिवपुराणे, स्कन्दपुराणे, पद्मपुराणे च विस्तीर्णरूपेण वर्णितम् अस्ति- भगवान्…
Read More » -
उत्तराखण्ड
“रैबार पहाड़ का” इत्यन्तर्गत कांस्यपदकविजेत्री शिवानी देवरानी सम्मानिता अभवत् ।
। कोटद्वार। उत्तराखण्डस्य सुपुत्री शिवानी देवरानी, या अष्टत्रिंशत् (38) राष्ट्रियक्रीडायाम् नेटबॉल्स्पर्धायाम् कांस्यपदकम् प्राप्तवती, “रैबार पहाड़ का” इत्यन्तर्गतं समारोहेण भव्यतया सम्मानिता…
Read More » -
उत्तराखण्ड
अंताराष्ट्रियमातृभाषादिवसे लोककलाकार- रामरतनकाला-स्मरणोत्सव: आचरित:
उत्तराखण्डे पौड़ीजनपदस्य कण्वनगरीकोटद्वारे “धादलोकभाषा-एकांश”-संस्थाद्वारा भव्यः कार्यक्रमः आयोजितः अभवत्। कार्यक्रमे स्वर्गीयरामरतनकाला-महोदयस्य व्यक्तित्वस्य वर्णनं कृतं तथैव संस्कृतिसंरक्षणस्य तैः कृताः प्रयत्नाः अपि चर्चिताः।…
Read More » -
उत्तराखण्ड
शिक्षायाः परमं लक्ष्यं उत्तमं मानव-निर्माणं वर्तते – “डा. चांदकिरणसलूजा”
हरिद्वारे उत्तराखण्ड-संस्कृत-अकादम्या संस्कृतविद्यालय-महाविद्यालयेषु कार्यरतानां शिक्षकेभ्यः शिक्षण-कौशल-विकासार्थं त्रिदिवसीय-प्रशिक्षण-कार्यशाला भव्यतया आरब्धा। अकादम्याः सभागारे दीप-प्रज्वलनं कृत्वा कार्यशालाया: विधिवत् शुभारम्भः अभवत्। अस्मिन् प्रसङ्गे अकादम्याः…
Read More » -
पंजाब
मातृभाषादिवसस्य उपलक्ष्ये पञ्चदिवसीयसाहित्योत्सवस्य आयोजनं
वार्ताहर:- अजयकुमार-आर्य: । पटियालास्थिते पञ्जाबी-विश्वविद्यालये मातृभाषादिवसस्य उपलक्ष्ये पञ्चदिवसीयसाहित्योत्सवस्य आयोजनं जायमानमस्ति । अस्मिन् कार्यक्रमे संस्कृतभाषायाः प्रचाराय प्रसाराय च जनान् आकर्षयितुं “साईंस…
Read More » -
सर्वकारस्य संस्कृतनीतिविषये औदासीन्यं
उत्तराखण्डे संचलिते विधानसभासदनसत्रे माननीयः महन्तदिलीपरावतः संस्कृतभाषायाः नीतिनिर्माणं कथं न सम्पन्नम् इति पृष्टवान्। अस्मिन्नेव प्रसंगे विधानसभाध्यक्षा ऋतुभूषणखण्डूरी-महोदया स्पष्टतया उचु:— “द्वितीयं किञ्चिदपि…
Read More » -
उत्तराखण्ड
भारतीयज्ञानपरम्परा समस्त-जगतः कल्याणाय समर्पिता अस्ति,
उत्तराखण्डस्य चमोलीजनपदे डॉ. शिवानन्द-नौटियाल- राजकीय-स्नातकोत्तर-महाविद्यालये कर्णप्रयागे संस्कृतविभागेन च भारतीय-दार्शनिक-अनुसन्धान-परिषन्नवदिल्ल्या समाजराजनीतिदर्शनविषये व्याख्यानं आयोजितम् । २० फरवरी २०२५ इत्यस्मिन् दिनांके द्विदिवसीय-राष्ट्रीय-संगोष्ठ्याः शुभारम्भः…
Read More » -
उत्तराखण्ड
उत्तराखण्डे विधानसभायां मन्त्रिणां विधायकानां च संस्कृतेन ऐतिहासिकं सम्भाषणं
उत्तराखण्डराज्यस्य द्वितीयराजभाषाया: संवर्धनाय च संरक्षणाय विधानसभाभवने द्वितीयवारं पञ्चतमसदनसत्रे मन्त्रिणां ऐतिहासिकः संस्कृतसम्भाषणकार्यक्रमः समारभत् । अस्मिन् विशेषसंवेशने राज्यस्य द्वितीयराजभाषा-स्वरूपेण संस्कृतभाषायाः प्रोत्साहनार्थं सर्वे…
Read More » -
उत्तराखण्ड
नैनीतालजनपदे डीएमके-सांसद्दयानिधिमारणस्य संस्कृतवक्तव्ये शिक्षकछात्राणाम् आक्रोशप्रदर्शनं जातं
दिनाङ्के १९-२-२०२५ तमे दिवसे श्रीदुर्गादत्तकपिलाश्रमीसंस्कृतोत्तरमध्यमाविद्यालयस्य प्रधानाचार्यः उत्तराखण्डसंस्कृतशिक्षकसंघस्य (नैनीतालस्य) उपाध्यक्षः डॉ. राजेन्द्रभट्टः अवदत् यत् लोकसभायां डीएमके-सांसद् दयानिधिमारनः येन संस्कृतभाषायाः विषये यत्…
Read More » -
उत्तराखण्ड
संस्कृतछात्रप्रतिभासम्मानस्य 2024-25 वर्षस्य 10,12 कक्षयो: 24 मेधावी- छात्र-छात्राः मुख्यमन्त्रीधामीद्वारा सम्मानिताः अभवन्
उत्तराखण्डराज्यस्य मुख्यमन्त्री श्री पुष्करसिंहधामिना मुख्यमन्त्रीनिवासे स्थिते मुख्यसेवकसदने संस्कृतशिक्षाविभागेन आयोजिते विशेषे कार्यक्रमे संस्कृतशिक्षायाः संवर्धनं प्रति समर्पितं महत्त्वपूर्णं निर्णयं कृतम्। अस्मिन अवसरः…
Read More »