Month: December 2024
-
पंजाब
चण्डिगढ़े राज्यपालेन श्री-कटारिया-वर्येण सह जातमद्य मेलनम्
अद्य संस्कृतभारतीपञ्जाबाध्यक्षस्य डॉ. वीरेन्द्रकुमारस्य अध्यक्षतायां चण्डीगढस्थराजभवने श्री गुलाबचन्दकटारियामहोदयेन सह मेलनं जातम्। अध्यक्षेनोक्तं यत् संस्कृतभारती वर्षेस्मिन् शरदि ग्रीष्मे च द्वयोः सम्भाषणशिविरयोः…
Read More » -
पंजाब
संस्कृतभारतीपञ्जाबप्रान्तस्य १० दिवसीयस्य आवासीयभाषाप्रबोधनवर्गस्य उद्घाटनं
संस्कृतभारतीपञ्जाबप्रान्तेन आयोजितस्य १० दिवसीयस्य आवासीयभाषाप्रबोधनवर्गस्य उद्घाटनं भारतीयपरम्परानुसारं दीपप्रज्वालनेन सरस्वतीवन्दनया सह वैदिकमन्त्राणामुच्चारपर्वकं बगलामुखीसाधकमहन्तप्रवीणचौधरीमहाराजस्य करकमलेन कृतम्। महाराजः सर्वेषां प्रतिभागिनां स्वागतं कुर्वन् संस्कृतसेवां…
Read More » -
उत्तराखण्ड
उत्तराखण्डस्य गान्धी-स्वर्गीय-इन्द्रमणि-बडोनी- महोदयस्य जन्मदिनं लोकसंस्कृतिदिनरूपेण महानन्देन आचरितम्
अटलोत्कृष्ट-राजकीय-इंटर-कॉलेजकण्वघाटी-दुगड्डा-पौड़ी- गढ़वालमध्ये उत्तराखण्डस्य गान्धी-स्वर्गीय-इन्द्रमणि-बडोनी- महोदयस्य जन्मदिनं लोकसंस्कृतिदिनरूपेण महानन्देन आचरितम्। कार्यक्रमस्य शुभारम्भः स्वर्गीय-इन्द्रमणि-बडोनी-महोदयस्य चित्रे पुष्पांजलिं समर्प्य विद्यालयस्य प्रधानाचार्येण डॉ0 रमाकान्तकुकरेतीमहोदयेन अन्यैश्च…
Read More » -
उत्तराखण्ड
संस्कारयुक्त-शिक्षायाः परमावश्यकता -“राज्यमहिला-आयोगस्य अध्यक्षा कुसुमकण्डवालवर्या”
नवचेतना-अकादमी-नीमकारोली-नगरस्य वार्षिकोत्सवः अत्युत्साहेन संपन्नः। अस्मिन् अवसरेऽपि छात्रैः रम्यरङ्ग: सांस्कृतिकः कार्यक्रमः प्रस्तुतः, यस्मिन् वातावरणं शोभितम्। कार्यक्रमस्य मुख्यातिथिः राज्यमहिला-आयोगस्य अध्यक्षा कुसुमकण्डवालमहोदया उक्तवती…
Read More » -
महाराष्ट्र
सर्वभाषाकविसम्मेलने संस्कृतस्य प्रातिनिध्यं व्यदधात् युवकवि: भट्टराईयुवराज:
ऐषमो दिसम्बर-एकोनविंश्यां प्रसार-भारती-समवायस्य मुम्बाय्या: आकाशाणीकेन्द्रस्य आयोजकत्वे दिसम्बरे एकोनविंश्यां गुरुवासरे सर्वभाषा- कवि-सम्मेलनम् अनुष्ठितम्। ध्येयम् अस्ति यदेतत् सर्वभाषाकविसम्मेलनम् विश्वस्मिन्नपि विश्वे बृहत्तमं कविसम्मेलनं…
Read More » -
पंजाब
अमरहुतात्मा स्वामिश्रद्धानन्दः
स्वामिश्रद्धानन्दस्य जन्म क्रीस्तशके षट्पञ्चाशतोत्तरअष्टादशशतकस्य फरवरीमासस्य द्वाविंशति दिनाङ्के पंजाबप्रान्तस्य जालन्धरजनपदान्तर्गते तलवानग्रामे अभवत्। महोदयस्य बाल्यावस्थायाः नाम मुंशीरामः आसीत्। जीवनस्य आरम्भिक-काले तु मुंशीरामः…
Read More » -
संस्कृत भारती
संस्कृतभारतीहरियाणाद्वारा पञ्चकूलाजनपदे प्रान्तसम्मेलनविषये अभवत् गोष्ठी
प्रेषक:- अजयकुमार-आर्य:। संस्कृतभारती, हरियाणा (न्यासः) द्वारा पञ्चकूलाजनपदस्य श्रीमातामनसादेवीमन्दिरपरिसरे 19.12.2024 दिनाङ्के प्रान्तसम्मेलनदृष्ट्या जिलागोष्ठी जाता । प्रान्तसम्मेलनविषये जिलासंयोजकः डॉ. राजवीरकौशिकः गोष्ठीं स्वीकृतवान्।…
Read More » -
पंजाब
पटियालानगरे शिवमन्दिरे प्रचलितस्य गीताजयन्त्याः कार्यक्रमस्य अभवत् भव्यसमापनम्
प्रेषक:- अजयकुमार-आर्य:। संस्कृतभारतीपंजाबप्रान्तपक्षतः पटियालानगरे गीताजयन्त्योपलक्ष्ये अर्बन-एस्टेट फेज़-1 मध्ये स्थिते शिवमन्दिरे प्रचलितस्य गीताजयन्त्याः कार्यक्रमस्य समापनमद्य शिवमन्दिरस्य समित्याः एवञ्च संस्कृतभारत्याः सहयोगेन अभवत्…
Read More » -
संस्कृत भारती
शिवाजीनगरे गीताजयन्त्युत्सवः सोत्साहेन सम्पन्नः जातः
शिवाजीनगरे गीताजयन्त्युत्सवः सोत्साहेन सम्पन्नः जातः। कार्यक्रमे अध्यक्षरूपेण संस्कृतभारत्या: विदर्भप्रान्ताध्यक्षः माननीयः श्रीमान् रमेशमन्त्री महोदयः,मुख्यवक्तृरूपेण माननीयः श्रीमान् दिलीपः सेनाडमहोदयः,विशेषातिथिरूपेण शिवाजीनगरस्य शाखाप्रमुखः माननीयः…
Read More » -
उत्तराखण्ड
अटल-उत्कृष्ट-राजकीय-इंटर-कॉलेज-कण्वघाटी-विद्यालयस्य छात्राणां लैंसडौनशैक्षिकभ्रमणम्
बुधवासरे कण्वनगरीकोटद्वारस्य अटल-उत्कृष्ट-राजकीय-इंटर -कॉलेज-कण्वघाटी-विद्यालयस्य दशमैकादशकक्षायो: छात्राः लैंसडौननगरं शैक्षिकभ्रमणाय आगताः। अस्य भ्रमणस्य मुख्यः उद्देश्यः छात्राणां ऐतिहासिक-सांस्कृतिक-प्राकृतिक-धरोहराणां परिचयः आसीत्। भ्रमणस्य कालखण्डे छात्राः…
Read More »