संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
चमोली

सहायकनिदेशकस्य संस्कृतशिक्षाचमोलीत: भ्रमणस्य सुखदपरिणाम:

मण्डलमहाविद्यालयस्य वर्षं यावत् पुरातनविवादानां जातं निराकरणं

गोपेश्वर। मार्च ३१/ शिक्षा-संस्कृतशिक्षासहायकनिदेशकस्य डॉ.चण्डीप्रसादघिल्डियालस्य चमोलीजिल्लाभ्रमणस्य सुखदं परिणामं प्राप्यते, महाविद्यालयानाम् वर्षाणां वादविवादाः समाप्ताः।

सहायकनिदेशकः ३० मार्चतः रुद्रप्रयागस्य चमोलीमण्डलस्य च भ्रमणं कुर्वन् अस्ति ।३० मार्च दिनाङ्के यत्र सः रुद्रप्रयागमहाविद्यालये प्रभारीप्राचार्यपदे प्रबन्धनशिक्षकस्य डॉ. शशिभूषणबमोला इत्यस्य ताजपोषं कृतवान्, एतेन सह पुरातनविवादस्य तस्य समाप्तिम् अकरोत् । प्रभारीप्राचार्यस्य उत्तरदायित्वं सर्वकारीयशिक्षकस्य डॉ. जनार्दनप्रसादनौटियालस्य हस्ते समर्प्य तेन महती इच्छाशक्तिः कुशलप्रशासनक्षमता च प्रदर्शिता।

सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिल्डियालस्य उपर्युक्तानि पदानि शिक्षाजगति सर्वत्र प्रशंसितुं आरब्धानि सन्ति, यत्र महाविद्यालयस्य कर्मचारिभिः सह बद्रीनाथकेदारनाथमन्दिरसमितेः प्रतिनिधिभिः सह प्रकरणैः सह सम्बद्धैः जनानां पूर्णे सभायां स्पष्टनिर्णयः कृतः। सः स्वस्य दृढं इच्छां दर्शयित्वा स्वस्य विद्वत्तायाः प्रशासनिकक्षमतायाः च अद्भुतं उदाहरणं प्रस्तुतवान् ।

अस्मिन् अवसरे निवृत्तस्य प्राचार्यस्य आचार्यजगदीशप्रसादसेमवालस्य भावपूर्णं विदांकृतम् ।सहायकनिदेशकेन स्वयमेव माला कृत्वा मण्डल उपत्यकायाः ​​श्रेष्ठविद्वान् इति वर्णयित्वा स्वगृहं प्रेषितम्।

विद्यालयस्य सर्वे शिक्षकाः, कर्मचारिण:, छात्राः च बद्रीनाथमन्दिरसमितेः मुख्यकार्यकारीपदाधिकारिणः प्रतिनिधिभिः सह उपस्थिताः आसन्, प्रभारी प्राचार्यः अभवत् डॉ. जनार्दनप्रसाद नौटियालः सर्वेभ्यः धन्यवादं दत्त्वा एकत्र कार्यं कर्तुं संकल्पं पुनः उक्तवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button