संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
धार्मिक

श्रीमद्भागवतम् आध्यात्मिकयात्रा- “कीर्तिवल्लभमैन्दोला”

भागवतः अन्तः आध्यात्मिकयात्रा अस्ति, आत्मनः प्रति प्रत्यागमनस्य विज्ञानं, स्वस्य अपारक्षमतायाः पुनः आविष्कारस्य कला अस्ति।अस्मासु यत् किमपि श्रेष्ठम् अस्ति
निहितं यत् तत् बहिः आनयितुं युक्तिः.. भागवतम्।
“भगवतः इदम्, एतत् सर्वं भगवतः, भगवतः रूपं आत्मनः” अस्य विचारस्य स्थापना भागवतत्वम्।
वयं सर्वे भागवतं भवितुं प्रयत्नशीलाः स्मः, परन्तु सम्यक् अवगन्तुं न समर्थाः स्मः।
वयं सर्वे केवलं समग्रज्ञानं निरपेक्षतां च युक्तं समृद्धं जीवनं कामयामः..किन्तु लघुसुखानि, प्रलोभनानि, दुःखानि, भयानि इत्यादयः अस्मान् विचलितं कुर्वन्ति एव।
द्रौपद्या: पञ्च पुत्राः अश्वत्थामेन नष्टाः |
परन्तु सा निःसंकोचम् वदति.. बहुयताम मुच्यतमेष
ब्राह्मण नित्रण गुरु। सः दुःखम् एवम् अतिक्रान्तवान्
कृष्णः तां जीवनं यावत् एकां न त्यजति।
ईश्वरस्य व्यवहारं ज्ञातुं सुलभं नास्ति।किन्तु असम्भवमपि नास्ति।श्रीहरिः अवदत्….त्यागस्य योग्यं नास्ति। श्री कृष्णः कथयति पार्थ! वाक्यद्वयं सम्यक् अस्ति। यदि त्वया अश्वत्थामस्य वधः कृतः स्यात् तर्हि द्रौपदी तस्याः हृदयं पठितुं अवसरं न प्राप्नुयात्।अस्मिन् समये अहं यत् आदेशं ददामि यत् न गच्छतु सः भवतः कृते एव अस्ति।
यदि तस्मात् श्रेष्ठैः धर्मस्य उल्लङ्घनं भवति तर्हि तस्य सार्वजनिकनिन्दा मृत्युवत् भवति । “ॐ ह्रीं ॐ” अस्य चिन्तामणिमहामन्त्रस्य बहुमूल्यं तेजः अश्वत्थामात् अपहृत्य बहिष्कारः करणीयः।
दग्ध अश्वत्थामा अभिमन्युपत्नीं उत्तरां ऐश्वर्यस्य वियोगाय युगपत् षट्बाणानां प्रयोगं सिद्ध्यति
तदैव रक्षा रक्षा महायोगिन्।गर्भवती परीक्षिता पश्यति यत् ज्वालामुखी बाणः तस्य नाशाय सज्जः अस्ति, परन्तु सहसा बाणस्य तस्य च मध्ये एकः चक्रधारी, वनमाली महातेजोमय महापुरुषः शिला इव आगत्य तस्य रक्षणं करोति।
स रक्षिता रक्षति यो हि गर्भे ।
श्रीकृष्णः लौकिकस्य पारमार्थिकस्य च मीमांसकः
स महाप्रभुः पाण्डवपुत्राणां अर्धशरीरसंस्कारानन्तरं शयने अन्तिमदिनगणनशीलस्य भीष्मपितामहः समक्षं प्रादुर्भवन्ति।
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककृताननाब्जं विजयसखे.रतिरस्तु मेनवद्या।।
भीष्मस्य च तत् नेत्रं यत् क्षणात् परमात्मानं श्रीकृष्णं परिचिनोति।
तमिहमहमजं शरीरभाजांं हृदिहृदिधिष्ठितमात्मकल्पिता नाम्।
प्रतिदृशमिव नैकधार्कमेकं समधिगतोsस्मि विधूतभेदमोहः।।
एतत् पुनः आत्मनः आविष्कारः। अयं रोगी, गम्भीरः, .
आपूर्यामाणम् अचलप्रतिष्ठा मनसरोवरस्य अमृतयात्राया:
आख्यायिका अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button