Day: September 12, 2025
-
उत्तराखण्ड
संस्कृतभारत्या दशदिवसीयसम्भाषणशिविरस्य साफल्येन समापनम्॥
भारतीयसंस्कृतेरात्मा संस्कृतभाषा। न केवलं भाषामात्रम् अपितु भारतीयायाः संस्कृतेः परम्परायाः दर्शनस्य च प्राणभूता खलु संस्कृतवाणी। प्रायः एषा धारणा लोकेषु वर्तते यत्…
Read More » -
उत्तराखण्ड
कृष्णपालनेगी भौतिकविज्ञानविषये शोधोपाधिं सम्प्राप्तवान्
रामनगरम्। पी.एन.जी. राजकीयस्नातकोत्तरमहाविद्यालये रामनगरस्थिते भौतिकविज्ञानविभागस्य अनुसन्धानशिष्यः कृष्णपालनेगी कुमाऊँ-विश्वविद्यालयेन नैनीतालद्वारा शोधोपाधिः प्रदत्ता। तेन “Study of Radon Generation and Transport from the…
Read More »