Day: September 5, 2025
-
उत्तराखण्ड
संस्कृतपद्यानां श्रवणेन मस्तिष्कस्य बहवो भागाः सहसैव सक्रिया जायन्ते- “संस्कृतसचिव: दीपकगैरोलावर्य:” ।
हरिद्वारम्।उत्तराखण्डसंस्कृताकादम्या प्रदेशस्य त्रयोदशसु जनपदेषु आङ्गन्वाटिकाकेन्द्रेषु पञ्जीकृतानां तथा च प्राथमिकपूर्व-कक्षातः द्वितीयकक्ष्यापर्यन्तं पठतां बालकानां कृते आयोजितायाः जनपदस्तरीयायाः अन्तर्जालीय-संस्कृतगानप्रतियोगितायाः समापनसमारोहः जालमाध्यमेन सम्पन्नः। अस्मिन्…
Read More » -
उत्तराखण्ड
विक्रमाब्दे द्व्यशीत्युत्तरद्विसहस्रतमे (२०८२) भाद्रपदमासस्य पूर्णिमायां चन्द्रग्रहणविषयकं ज्यौतिषीयं विवेचनम्
नभसि चरतां ज्योतींषि परस्परसम्बन्धात् कालयोगाच्च विविधानि कौतुकानि दर्शयन्ति । तेषु ग्रहणं नाम घटना विशिष्टा न केवलं खगोलशास्त्रदृष्ट्या कौतुकावहा अपि तु…
Read More »