संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
राजस्थान

छन्दगानप्रतियोगितायां महिलास्नातकोत्तरस्य अवनी शर्मा प्रथमा

संस्कृत-अकादमी-जयपुरद्वारा अखिलराजस्थानस्तरे संचालित: माघमहोत्सवस्य विभिन्नकार्यक्रम: श्रृङ्खलायां संस्कृतविभागस्य, जेएनवीयूजोधपुरेण सहकारेण महिलास्नातकोत्तरमहाविद्यालये छन्दगायनश्लोकवाचनप्रतियोगिता आयोजिता। कार्यक्रमस्य अध्यक्षतां संस्कृतस्य प्राध्यापकः, शासकीयमहाविद्यालयस्य सेवानिवृत्तः प्राचार्यः डॉ. शरतचन्द्रभातिः विहितवान् ।

संस्कृतविभागप्रमुखः प्रो.मङ्गलारामविष्णोई इत्यनेन उक्तं यत् संस्कृतविभागेन संस्कृताकादमीसहकारेण संस्कृताकादमीसहकारेण प्रातः ११ वादनात् आरभ्य महत्त्वं विशिष्टतां च व्याख्यातवती पाणिनीयशिक्षायाः श्लोकान् उद्धृत्य कार्यक्रमस्य आरम्भः सामूहिकसरस्वतीपूजनेन अभवत्। कार्यक्रमनिदेशकः संस्कृतविभागस्य वरिष्ठाचार्यया
सरोजकौशलेन उक्तं यत् विश्वविद्यालयस्य महिलापीजीमहाविद्यालयस्य, शासकीयमहाविद्यालयस्य, बावडीत:, राजस्थानस्य आयुर्वेदविश्वविद्यालयस्य च अतिरिक्तं करवाडः अपि कार्यक्रमे भागं गृहीतवान्।

कार्यक्रमसमन्वयकः महिलास्नातकोत्तरमहाविद्यालये संस्कृतस्य सहायकप्रोफेसरः च डॉ. नीतेश व्यासः अवदत् यत् कार्यक्रमे विंशतिभ्यः अधिकाः बालिकाछात्राः मन्दाक्रान्ता,
मालिनी, शार्दुलविक्रीडितं, स्रग्धारा एवं शिखरिणी आदिभि: श्लोकै: प्रस्तुति: प्रदत्ता । प्रतियोगितायां प्रथमस्थाने महिलापीजीमहाविद्यालयस्य छात्रा सुश्री अवनी शर्मा, अकादमीद्वारा 2100 रुप्यकाणां साक्षात्पुरस्कारं, प्रमाणपत्रं च प्रजमस्थाने प्राप्तवती, द्वितीयस्थाने आयुर्वेदविश्वविद्यालयस्य करवाडस्य छात्रा प्रज्ञाकुमारी 1500₹ साक्षात्पुरस्कारं प्रमाणपत्रं प्राप्तवती च तृतीयस्थानं छात्रा कंचनभाटी 1100₹ साक्षात्पुरस्कारं एवं प्रमाणपत्रं प्राप्तवती ।

एतदतिरिक्तं अन्यत्र त्रिप्रतिभागिभ्यः सान्त्वनापुरस्काराः प्रदत्ताः, यस्मिन् प्रथमद्वयं पीजीमहाविद्यालयस्य छात्रा जयश्रीगहलोतः राखी भाटी च तृतीयः सान्त्वनापुरस्कारः आयुर्वेदविश्वविद्यालयस्य अमीशाशर्मा इत्यादिभि: प्राप्तः।एतदतिरिक्तं सर्वेषां प्रतिभागिनां प्रोत्साहनं प्राप्तम् । अस्मिन् कार्यक्रमे वरिष्ठकविः संस्कृतज्ञः च डॉ. पुष्पगुप्तः आयुर्वेदविश्वविद्यालयस्य सहायकप्रोफेसरः डॉ. मोनिका वर्मा च निर्णायकरूपेण उपविष्टाः आसन्, यया बालिकाछात्राणां प्रस्तुतिः, स्मृतिशक्तिः, काव्यः इत्यादीनां परीक्षणं कृत्वा स्वस्य… समुचितं निर्णयं कृत्वा स्वमतानि अपि प्रकटितानि। कार्यक्रमस्य अध्यक्षः डॉ. शरतचन्द्रभाटी छात्रान् एतादृशेषु आयोजनेषु अधिकं भागं ग्रहीतुं प्रोत्साहितवान्। शासकीयमहाविद्यालये बावडीतः आगता संस्कृतस्य सहायकाध्यापिका डा. दीपमाला गहलोट् अपि स्वविचारं प्रकटितवती।
कार्यक्रमसंयोजकः डॉ. नीतेशव्यासेन संस्कृत-अकादम्या: तथा संस्कृतविभागाय, जे.एन.वी.यू.इत्यनयो: आभार: धन्यवाद: समर्पित: । स्नातकोत्तर छात्रा दिव्या गज्जा कार्यक्रमस्य संचालनं कृतवती । अस्मिन् प्रकरणे महिला पीजी महाविद्यालयस्य पक्षतः अतिथिनां स्वागतं डॉ. हेमाजैन: तथा डॉ. टीनाव्यास: द्वयो कृतम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button