संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
चेन्नै

संस्कृतभारत्याः अखिलभारतीयसमीक्षा-गोष्ठ्या:उद्घाटनकार्यक्रमः चेन्नैमहानगरे प्रारभत्

अद्यतनसमस्यानां समाधानार्थं संस्कृतज्ञानस्य उपयोगः करणीयः - "नरेन्द्र कुमार"

अद्यतनसमस्यानां समाधानार्थं संस्कृतज्ञानस्य उपयोगः करणीयः – “नरेन्द्र कुमार”
चेन्नै – 11 फरवरी, 2023 वॉलीबॉलसंघोपाध्यक्ष: एवं राजेन्द्रसुरीजैनट्रस्टन्यासी श्री. नरेन्द्रकुमारजैनः उक्तवान् – “समाजस्य संस्कृतभाषायाः पुनर्जागरणं भवति, महता “संस्कृतम् एव आधुनिकसमस्यानां समाधानम्।”। महता आनन्दस्य विषयः अस्ति।” अपि च स: अवदत्- “संस्कृतम् अस्माकं प्राचीनभाषा अस्ति। अस्यां भाषायां ज्ञानस्य भण्डारः अस्ति। अद्यतनसमस्यानां समाधानार्थं तस्य उपयोगः करणीयः।”
संस्कृतभारत्याः अध्यक्षः डॉ. गोपबन्धुमिश्रः अवदत् यत्, “अस्याः सभायाः उद्देश्यं पूर्ववर्षस्य कार्यस्य समीक्षा, आगामिवर्षस्य योजना च अस्ति।” अस्मिन् सभायां जम्मू-कश्मीर-आसाम-नगरात् केरल-पर्यन्तं देशस्य सर्वेभ्यः देशेभ्यः १५० संस्कृतकार्यकर्तारः भागं गृहीतवन्तः । अस्याः सभायाः आयोजनं फेब्रुवरी ११, १२ दिनाङ्केषु पुललालजैनमन्दिरे क्रियते।
1) अप्रतिमशूरः अमरवीरा:
२) चन्द्रमासः पर्वतः
३) लक्ष्यम् कार्यम् – एतानि ३ पुस्तकानि अस्मिन् अवसरे विमोचितानि।
श्रीमती एस. अमिता पृथ्वी धन्यवादपत्रं प्रस्तुत्य कार्यक्रमस्य सञ्चालनं कृतवती।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button