Day: March 9, 2025
-
उत्तराखण्ड
भारतीयसंस्कृतपरम्पराः आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य च आधारशिला।
हेमवतीनन्दनबहुगुणागढ़वालविश्वविद्यालयस्य संस्कृतविभागेन पौड़ीपरिसरे द्विदिवसीयराष्ट्रीयसंगोष्ठी आयोजिता अभवत्। संगोष्ठ्याः शुभारम्भः उद्घाटनसत्रेण अभवत्, यत्र अध्यक्षता प्रो. यू. सी. गैरोला (परिसरनिदेशकः, डॉ. बी. जी.…
Read More » -
अखिलभारतीयसिविलसेवासुयोगासनस्पर्धायां उत्तराखण्डस्य विजयध्वजः, ३ रजतपदकं २ कांस्यपदकं च प्राप्तवन्तः
अखिलभारतीयसिविलसेवासुयोगासनस्पर्धायां उत्तराखण्डस्य योगक्रीडका: उत्कृष्टं प्रदर्शनं कृत्वा ३ रजतपदकम्, २ कांस्यपदकम् च प्राप्तवन्तः। अस्यां राष्ट्रस्तरीयस्पर्धायां ५ मार्चतः ८ मार्चपर्यन्तं आसीत्, यस्मिन्…
Read More »