Day: January 15, 2026
-
देश
ऐषमो विश्व-पुस्तक-मेलके साहित्याकादेम्या: बहुभाषीयः कथा-पाठः सम्पन्नः। मुख्य बिंदवः —
नवदिल्ली, 14 जनवरी। ऐषमो विश्व-पुस्तक-मेलकस्य अवसरे साहित्याकादेम्या बुधवासरे सायंकाले बहुभाषीय-कथा-पाठ-कार्यक्रमः सफलतया आयोजितः। अस्मिन् कार्यक्रमे भारतस्य विभिन्नासु तिसृषु भाषासु प्रख्याताः कथाकाराः…
Read More »
