“संस्कृतशब्दान् जनसंगमेषु सञ्चाल्य संस्कृतं व्यवहारिकभाषारूपेण कर्तुम् आवश्यकम्” – “मदनकौशिक:”
💦 राज्यस्तरीयानां संस्कृतछात्रप्रतियोगितानाम् भव्यशुभारम्भ: 💦अकादम्या संस्कृतभाषायाः प्रचारं कर्तुं च षोडशमहोत्सवरूपेण प्रतियोगितायाः आयोजनं कृतम्।
। उत्तराखण्डसंस्कृत-अकादमी शुक्रवासरे राज्यस्तरीयसंस्कृत- छात्रप्रतियोगिता आयोजयत्, यत्र मुख्यातिथिना विधायकेन पूर्वंकेबिनेटमन्त्रिणा मदनकौशिकेन उद्घाटनं कृतम्। अस्मिन् महत्तमे अवसरे प्रो. प्रेमचन्द्रशास्त्री अध्यक्षतां कृतवान् च अतिविशिष्टातिथिस्वरूपेण डॉ. दिनेशचन्द्रशास्त्री कुलपति: उत्तराखण्डसंस्कृतविश्वविद्यालयात् उपस्थित: आसीत् । अन्यत: विशिष्टातिथिरूपेण राष्ट्रपतिपुरस्कृत: ओमप्रकाशभट्टः च डॉ. पद्माकरमिश्रः कार्यक्रमे उपस्थितोभूत्
अकादम्याः सचिवेन डॉ. वाजश्रवा-आर्येण उद्घोषितं यत् राज्यस्तरीय: संस्कृतमहोत्सवः षोडशतममहोत्सवरूपेण आयोजितोस्ति, यत्र विविधजनपदात् छात्राः विभिन्नविषयेषु भागं स्वीकृत्य प्रतिस्पर्धा: योजयन्ति। प्रतियोगितायाः उद्देश्यम् संस्कृतभाषायाः संवर्धनं च द्वितीयराजभाषायाः महत्त्ववर्धनं इति व्याख्यायितम्।
विशिष्टातिथिना डॉ. ओमप्रकाशभट्टेन संस्कृतस्य प्रचारार्थे उत्तराखण्डसरकारेण नामपट्टिकायाः उल्लेखः कृतः, यत्र राजकीयकार्यालयेषु संस्कृतलेखनस्य आरम्भः अभवत्, परन्तु सर्वत्र कार्यालयेषु तस्य पालनं न अस्ति। स: उक्तवान् यत् संस्कृतप्रतियोगितायाः आयोजनं महाजनभवनस्य विशाले प्राङ्गणे सम्पन्नं यत्र हि सहस्रश: संलग्नाः, छात्रा: च संस्कृतप्राध्यापकाः प्राध्यापिकाः च दलशिक्षका: समुपस्थिता: विद्यन्ते । सर्वै: संस्कृतस्य पुनरुज्जीवनस्य गौरवदायिनी क्षणमिति प्रमाणितम्।
कुलपतिना दिनेशचन्द्रशास्त्रिणा उक्तं यत् संस्कृतमेव अस्माकं सभ्यताया: परिचयकर्ता, विश्वे भारतीय: यशः संस्कृतभाषाद्वारा वृद्धिं गता।
संस्कृतभारतीसंस्थायाः न्यासी-अध्यक्षेण प्रेमचन्द्रशास्त्रिणा संस्कृत-अकादम्याः राजभाषायाः कार्येषु विधायमानस्य प्रयासस्य वर्णनं कृत्वा विधायकमदनकौशिकस्य समये योगदानस्य च आयुर्वेदगुरुकुलस्य अन्वेषणं सह संस्कृतछात्राणां प्रवेशाय प्रशंसनं कृतम्।
मुख्यातिथिना मदनकौशिकेन उक्तं यत्, भाषायाः प्रचाराय समाजेन सह सम्मिल्य संस्कृतं जनसंगमे स्थापनं कर्तव्यं। हरिद्वारे प्रारभ्यमाणमस्य कार्यस्य संस्कृतप्रवृत्ति: आरब्धा आसीत् । सम्पूर्णे समाजे संस्कृतशब्देषु प्रचलनं करणीयं यत्र संस्कृतव्यवहारिकभाषा रूपेण परिणमति। एषा प्रतियोगिता संस्कृतभाषायाः संवर्धनाय द्वितीयराजभाषायाः महत्त्ववर्धनाय आयोजिता।
प्रथमदिनप्रतियोगितायाः १३ जिलानि ४५००० छात्राः ४००० शिक्षकाः भागं गृहीतवन्त: । अत्र कनिष्ठवर्गे वरिष्ठवर्गे च प्रतियोगिता आयोजिता। प्रथमदिने अष्टप्रतियोगिताः पूर्णा: अभवन्। निर्णायकमण्डलेषु षोडशसंस्कृतविद्वांश: मूल्यांकनेन निर्णयं कृतवन्त:। अत्र आयोजकयोजक: सहसंयोजक: खण्डसंयोजकाः च छात्रश्रेष्ठतायाः प्रोत्साहनं करणाय योगदानं दत्तंवन्त:।
एवं उत्तराखण्डसंस्कृत-अकादम्याः संस्कृतभाषायाः प्रचाराय महत्त्वपूर्णं क्षणम् आरब्धम्। संस्कृतस्य समृद्धौ च तस्य भूमिकाया: यथार्थतया अमूल्यम् सिद्धिं प्रापयितुं, एषा प्रतियोगिता प्रेरणादायीरूपैण प्रमाणिता विद्यते