संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ी

देशस्य डीलिट्-प्रथमोपाधिप्राप्तस्य डा.पीताम्बरदत्तबडथ्वालस्य अभवत् भव्य: जयन्तीसमारोह:

✓उत्तराखण्डभाषासंस्थानदेहरादूनेन कृत: सम्मानितकार्यक्रम: ।। ✓ ४३ वर्षे डॉ. पीताम्बरदत्तः हिन्दीसाहित्यस्य अभ्यासं सम्पन्नवान्।। ✓औपनिवेशिककाले आङ्ग्लशासनकाले हिन्दीशोधप्रबन्धं आङ्ग्लभाषायां लिखितव्यम् आसीत्, परन्तु बर्थवालः हिन्दीभाषायां स्वस्य शोधं सज्जीकृतवान्।। ✓पीताम्बरदत्तस्य इच्छा आसीत् यत् सर्वेषां विषयाणां ज्ञानं हिन्दीभाषायां पाठ्यम् भवितव्यम्।। ✓बर्थवाल: हिन्दीभाषां भाषाकेन्द्रे स्थापितवान्।। ✓वयं सर्वे स्वमातृभाषायां वार्तालापं कुर्मः, येन अस्माकं वाच्यभाषा विलुप्ता न भवेत् -"मुख्यातिथि: भाषामन्त्री उत्तराखण्डं श्रीसुबोध-उनियाल:" ।। ।।✓✓विशिष्टातिथि: महन्तदिलीपरावतः विद्वद्भि: सह प्रश्नं कृतवान् यत् 'डी लिट्' इति आङ्ग्लशब्दः अस्ति तथा च य: हिन्दीभाषां अग्रे नीतवान् यस्य आङ्ग्लशब्देन 'डी लिट्' इत्यनेन तस्य परिचयः जायते। किमर्थं न हिन्दीभाषायां तत् शब्दं वक्तुं पठितुं च वयं प्रयत्नं कुर्म: । राजभाषा हिन्दी राष्ट्रस्य जीवनम् अस्ति, समाज: तया सह भूमितः सम्बद्धं भवति, यदि तस्य आत्मा म्रियते तर्हि राष्ट्रमेव निर्जीवं भविष्यति, अतः भाषायाः वर्चस्वं वर्धयेत्। तस्य स्मृतौ बर्थवालवर्यस्यस्य मूलग्रामे भवनस्य निर्माणं भविष्यति इति सः घोषितवान्। स्ववक्तव्ये विधायक: डॉ.बर्थवालेन हिन्दीभाषायां कृतस्य विशेषकार्यस्य प्रशंसाम् अकरोत्, संस्थायाः कार्यस्य प्रशंसा च कृतवान्। सः स्ववक्तव्ये अवदत् यत् सर्वेषां स्थानीयसाहित्यकारानाम् अपि तस्मिन् भागं ग्रहणं करणीयम्✓✓।।

उत्तराखण्डं।पाली,लैंसडौनं । हिन्दीभाषाया: डी.लिट्.प्रथमोपाधिभूतस्य डॉ. पीताम्बरदत्तबडथवालस्य जन्मदिवसावसरे उत्तराखण्डभाषासंस्थानदेहरादूनद्वारा पौड़ीगढ़वालस्य ग्रामपालीतल्लीलैंसडौनक्षेत्रे भव्यकार्यक्रम: समायोजित: ।

समारोहेस्मिन् मुख्यातिथि: मुख्यातिथि: श्री सुबोध-उनियाल: भाषामंत्री , विशेषातिथि: श्री दिलीपरावत:, विधायकः लैन्स्डौनक्षेत्रत: प्रो. नवीनचन्द्रलोहानी , मुख्यवक्ता प्रो. जितेन्द्र: श्रीवास्तव एवं वक्ता प्रो. नरेन्द्रप्रतापसिंह: चादय: गणमान्या: कार्यक्रमस्य उद्घाटनं दीपप्रज्ज्वालनेन कृतवन्त: ।
डॉ. पीताम्बरदत्तबड़थवालस्य वंशजा:, परिवारजना: एवं ग्रामवास्तव्या: उपस्थितिद्वारा च समारोहं उत्कृष्टं कृतवन्त: ।

सर्वप्रथमं समारोहे डॉ. पीताम्बरदत्तबर्थवालवर्यस्य चित्रस्य सम्मुखे दीपार्चनान्तरं पुष्पाणि अर्पितवन्तः। समारोहस्य संचालनं श्रीमती बीनाबेंजवालवर्यया च रोशनगौडवर्येण कृतम्। समारोहे स्वागतसम्बोधने आमन्त्रितसदस्यानां स्वागतं उत्तराखण्डभाषासंस्थानस्य उपनिदेशिका सुश्री जसविन्दरकौर: विहितवती । समारोहस्य आरम्भः देवीखाल-इण्टर-कालेज इत्यत: छात्रैः स्वागतगीतेन समारभत्।

मुख्यातिथि: भाषामन्त्री श्री सुबोध: उनियालः अवदत् यत् केवलं ४३ वर्षे डॉ. पीताम्बरदत्तः हिन्दीसाहित्यस्य अभ्यासं सम्पन्नवान् अद्य उत्तराखण्डभाषा संस्थानम् हिन्दीभाषाविद्वान्, साहित्यकाराः च सम्माननं कुर्वन् अस्ति। अस्तित्वं प्राप्य भाषासंस्थानम् महान् व्यक्तित्वानां स्मृतौ एतादृशान् भव्यान् कार्यक्रमान् आयोजयति। येषां कृते संस्थायाः अनेकाः प्रस्तावाः, संगोष्ठ्य:, व्याख्यानानि च आयोज्यन्ते । स्वभाषणे उपस्थितस्य समारोहस्य मुख्यातिथिः सुबोध: उनियालः डॉ. बर्थवालस्य व्यक्तित्वकार्ये च प्रकाशं कृतवान् । तथा च संस्थायाः विविधाः योजनाः, विशेषाः कृतयः, साहित्यस्य मान्यता, पुस्तकप्रकाशनार्थं अनुदानं, संस्थायाः शोधपत्रिकायाः ​​प्रकाशनं, शोधपरियोजनानां अनुदानं, विविधकार्यस्य आयोजनं च प्रकाशितम्। भविष्ये श्री दलीपरावत: इत्यनेन सह मिलित्वा प्रतिवर्षं उक्तकार्यक्रमस्य आयोजनं कर्तुं निर्देशः दत्तः। सः अवदत् यत् वयं सर्वे स्वमातृभाषायां वार्तालापं कुर्मः, येन अस्माकं वाच्यभाषा विलुप्ता न भवेत्। अस्माकं राज्यस्य गढ़वाली, कुमौनीभाषा च अष्टम-अनुसूचौ समाविष्टाः भवेयुः, परन्तु अस्माकं आगच्छन्त्य: सन्ततय: स्वमातृभाषायां वार्तालापं कुर्वन्तु।

हिन्दीसम्बद्धे कार्यक्रमे विशिष्टातिथि: महन्तदिलीपरावतः विद्वद्भि: सह प्रश्नं कृतवान् यत् ‘डी लिट्’ इति आङ्ग्लशब्दः अस्ति तथा च य: हिन्दीभाषां अग्रे नीतवान् यस्य आङ्ग्लशब्देन ‘डी लिट्’ इत्यनेन तस्य परिचयः जायते। किमर्थं न हिन्दीभाषायां तत् शब्दं वक्तुं पठितुं च वयं प्रयत्नं कुर्म: । राजभाषा हिन्दी राष्ट्रस्य जीवनम् अस्ति, समाज: तया सह भूमितः सम्बद्धं भवति, यदि तस्य आत्मा म्रियते तर्हि राष्ट्रमेव निर्जीवं भविष्यति, अतः भाषायाः वर्चस्वं वर्धयेत्। तस्य स्मृतौ बर्थवालवर्यस्यस्य मूलग्रामे भवनस्य निर्माणं भविष्यति इति सः घोषितवान्। स्ववक्तव्ये विधायक: डॉ.बर्थवालेन हिन्दीभाषायां कृतस्य विशेषकार्यस्य प्रशंसाम् अकरोत्, संस्थायाः कार्यस्य प्रशंसा च कृतवान्। सः स्ववक्तव्ये अवदत् यत् सर्वेषां स्थानीयसाहित्यकारानाम् अपि तस्मिन् भागं ग्रहणं करणीयम्

✓✓आङ्ग्लभाषा, अवधी, हिन्दी, संस्कृत, गढ़वाली भाषा इत्येतेषाम् अनुपम: प्रवर्तकः स: आसीत्✓✓

समारोहे उपस्थित: वक्ता शिक्षाविदः प्रो. नरेन्द्रप्रतापसिंहः देवसंस्कृतिविश्वविद्यालयहरिद्वारत: स्वभाषणे डॉ. बर्थवालस्य कार्यस्य विषये उक्तवान् यत् मानवकल्याणे त्रयः प्रकाराः सन्ति- १.सुखम्, २.मनः, ३.साहित्यम्। तै: प्रोक्तम् यत् श्री बर्थवाल: एक: ऐतिहासिक: व्यक्ति: आसीत् य: त्रिभि: परिपूर्ण: आसीत् ।
१९०० तमावधिप्राये सः शिक्षासङ्घर्षं निरन्तरं कृतवान् । स: मृत्तिकात: अस्पृष्ट: न अतिष्ठत्। अधुना मेगानगराणि समृद्धानि सन्ति चेदपि विचारैः समृद्धाः न सन्ति । शोधकार्यस्य मूल्याङ्कनार्थं मार्गदर्शकरूपेण सः अद्वितीयं कार्यं कृतवान् । प्रसिद्धाः साहित्यकाराः एतेन अभिभूताः अभवन्, अस्मिन् भवतः अद्वितीयकार्यस्य अधिकं आवश्यकता अस्ति इति अवदन्। तस्य विषये रानाडे इत्यस्य कथनम् अस्ति यत् – तत् पठित्वा मम रुचिः अधिका अभवत्। समाजं दिशां दातुं श्री बर्थवाल: चतुर्णां ज्ञानश्रायीमार्गं स्वीकृत्य निर्गुणं साधु इति उक्तवान् । तस्य मते ये विश्वप्रसिद्धाः अभवन् ते साधुः अर्थात् अनुभवेन यत् सत्यं निर्मितं तत् अनुभवितवन्तः। आङ्ग्लभाषा, अवधी, हिन्दी, संस्कृत, गढ़वाली भाषा इत्येतेषाम् अनुपम: प्रवर्तकः स: आसीत् । पहरु-पत्रिकायाः ​​सम्पादकः डॉ. हयातसिंहः अल्मोडा अवदत् यत् बड़थ्वाल: उत्तराखण्डस्य गौरवम् अस्ति । तस्य स्मृतौ पुस्तकालयः, मार्गः, सभागारः च निर्मातव्यः इति सः आग्रहं कृतवान् ।

समारोहे संगमसांस्कृतिकसमित्याः देहरादूनस्य कलाकारैः सांस्कृतिककार्यक्रमः गढ़वालीगीतस्य “जय भगवती नन्दा…” इति कार्यक्रमः आयोजितः, यस्मिन् सर्वे आमन्त्रिताः अतिथयः मंत्रमुग्धाः अभवन्। संस्थाद्वारा आयोजितसमारोहे डॉ. बर्थवालस्य वंशजेषु श्रीकैलाशचन्द्रबर्थवाल: एवं श्री सतीशचन्द्रबर्थवाल: पुष्पवस्त्रेण पदकेन च सम्मानितौ अभवताम् । समारोहेस्मिन् रोशनगौड: एवं ग्रामप्रमुख: पालीत: श्री अरविन्द: पार्श्वस्थग्रामीणै: सह जनसंपर्कं कृतवान । संस्थानेन च गणमान्यजननै: अतिभिभि: पालीग्रामस्था: अभिनन्दिता: अभवन् । समारोहस्य अन्ते बालकरामबासवान:, वरिष्ठवित्ताधिकारी सर्वान् आमन्त्रितान् अतिथिं प्रति आभारं प्रकटितवान्। नंदनसिंहबिष्ट:, संयुक्तसचिव:, समीक्षाधिकारी, भाषाविभाग:, प्रवीणकुमार:, कुलदीपमैन्दोला, गिरीशनौटियाल:, युगलबर्थवाल:, कैलाशथपलियाल:, मंजूकाला, संदीपरावत:, कमलेशसिंहरावत:, सुमनकोटनाला सहितं सर्वे ग्रामीणा: , संस्थानस्य अधिकारिण: कर्मचारिण: उपस्थिता: आसन् ।

✓✓बर्थवालस्य लेखनी गान्धीकबीरयो: शान्तिं अहिंसां च अग्रे नीतवती✓✓

प्रो. जितेन्द्रश्रीवास्तव: स्वव्याख्याने अवोचत् यत्
उत्तराखण्डभाषासंस्थानम् स्वकीये अस्तित्वे समागते सति सम्मानजनकं कार्यं प्रारम्भं करोति। तै: प्रोक्तं यत् श्रीबर्थवाल: महान् आचार्य: आसीत् । तै: कथितं यत् शोधक्षेत्रं, अनुवादं, दार्शनिकविचारधारां, एवं हिन्दीगद्यं च
निबन्धे यथा- बर्थवालस्य लेखनी गान्धीकबीरयो: शान्ति-अहिंसां च अग्रे नीतवती। सः साहित्ये अध्यात्मं, नैतिकदार्शनिकविचारधारा, आलोचना च स्थापितवान् । स्वातन्त्र्य-आन्दोलनस्य समये बर्थवालस्य लेखनेषु हिन्दु-विचारधारा-भक्ति-विषये केन्द्रितम् आसीत् । मुख्यवक्ता प्रो. नवीनलोहानी – उक्तवान् यत् आङ्ग्लभाषायाः संस्कृतस्य च स्थानान्तरं श्री बर्थवाल: हिन्दीभाषां भाषाकेन्द्रे स्थापितवान् । औपनिवेशिककाले आङ्ग्लशासनकाले हिन्दीशोधप्रबन्धं आङ्ग्लभाषायां लिखितव्यम् आसीत्, परन्तु बर्थवालः हिन्दीभाषायां स्वस्य शोधं सज्जीकृतवान् ।
पीताम्बरदत्तस्य इच्छा आसीत् यत् सर्वेषां विषयाणां ज्ञानं हिन्दीभाषायां पाठ्यम् भवितव्यम् । अद्यत्वे सर्वे हिन्दीमाध्यमेन ज्ञानविज्ञानविषये तस्य शोधं प्रस्तुतं कुर्वन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button