संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

हे.न.गढ़वालविश्वविद्यालयस्य मालवीय-मिशन-शिक्षक- प्रशिक्षण-केन्द्रद्वारा प्रारभत् प्रशिक्षणकार्यक्रम:

श्रीनगरं। उच्चशिक्षणसंस्थासु कार्यं कुर्वन्तः शिक्षकाः नूतनशिक्षानीतेः सूक्ष्मतां अवगन्तुं देशस्य १११ मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्राणां माध्यमेन विश्वविद्यालयानुदानायोगद्वारा प्रशिक्षणकार्यक्रमाणाम् आयोजनं क्रियते। एतत् भारतसर्वकारस्य महत्त्वाकांक्षी उपक्रमः अस्ति। अस्य अन्तर्गतं उच्चशिक्षायाः विविधविषयेषु प्रशिक्षणकार्यक्रमाणाम् आयोजनं निरन्तरं क्रियते। नूतनशिक्षानीतेः विभिन्नपक्षेषु केन्द्रितः एतादृशः पञ्चदशदिवसीयः कार्यक्रमः हे.न.गढ़वालविश्वविद्यालयस्य श्रीनगरगढवालस्य उत्तराखण्डस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण आरब्धः अस्ति।

अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः केन्द्राय सर्वेभ्यः शिक्षकप्रतिभागिभ्यः च शुभकामनाम् अददात् उक्तवती यत् यूजीसीद्वारा चयनितानां देशस्य १११ एतादृशानां केन्द्राणां मध्ये अस्माकं केन्द्रस्य चयनं महत: हर्षस्य विषयः अस्ति।

सः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रम् अद्यैव ऑनलाइनमोड्-रूपेण प्रथमं प्रशिक्षणकार्यक्रमं ‘NEP 2020 Orientation and Sensitization’ इत्यारभ्यते।
यस्मिन् विभिन्नराज्येभ्यः शिक्षकाः प्रशिक्षिताः भविष्यन्ति तथा च ते सर्वकारस्य अस्य महत्त्वाकांक्षिणः उपक्रमस्य अन्तर्जालीयं लाभं प्राप्तुं शक्नुवन्ति।

अस्मिन् अवसरे सः स्वस्य शुभकामनाम् अयच्छत्। अस्य केन्द्रस्य निदेशकः प्रो. इन्दुपाण्डेयखण्डूरी इत्यनेन उक्तं यत् अस्माकं केन्द्रं नेप २०२० इत्यस्य विभिन्नपक्षेषु भाषणं दातुं देशस्य सर्वत: विज्ञवक्तारः आमन्त्रयित्वा शिक्षकाणां कृते प्रशिक्षणस्य नूतनानि आयामानि स्थापयिष्यति। सः सूचितवान् यत् वर्तमानकार्यक्रमस्य आयोजनं ‘नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः’ इति शीर्षकेण क्रियते। अस्य अन्तर्गतं भारतीयज्ञानव्यवस्था, शैक्षणिकनेतृत्वशासनं तथा प्रबन्धनम्, कौशलविकासः, छात्रविविधता तथा समावेशीशिक्षा, सूचना तथा प्रौद्योगिकीसञ्चारः, अनुसन्धानविकासः, उच्चशिक्षा तथा समाजः तथा समग्रं बहुविषयकशिक्षा इत्यादिषु विविधपक्षेषु शिक्षका: प्रशिक्षिताः भविष्यन्ति। प्रतिदिनं सायं ३ तः ६ वादनपर्यन्तं द्वौ ऑनलाइन-सत्रौ भविष्यतः। कार्यक्रमस्य अन्ते शिक्षकाणां बहुविकल्पप्रश्नाः उत्तराणि च दत्त्वा अपि मूल्याङ्कनं भविष्यति। एतेषां सर्वेषां प्रक्रियाणां फलस्वरूपम् अस्य प्रशिक्षणकार्यक्रमस्य प्रमाणपत्रं केन्द्रेण निरन्तरं उपस्थितानां शिक्षकाणां कृते प्रदत्तं भविष्यति। एतेन प्रकारेण शिक्षकाः अस्य केन्द्रस्य माध्यमेन नूतनशक्त्या नवीनक्रियाकलापैः च सम्बद्धाः भविष्यन्ति इति सः अवदत्।

प्रथमदिने सत्रद्वये डॉ. अमरेन्द्रपाणी, प्राध्यापिका सीमा धवन: च रोचकं उपयोगीं च व्याख्यानं दत्तवन्तौ। सत्रस्य संचालनं एमएमटीटीसी सहायकनिदेशक डॉ. सोमेश थपलियालः कृतवान्। अस्मिन् अवसरे प्रायः ३३ प्रतिभागिनः भागं गृहीतवन्तः, कार्यक्रमस्य गुणवत्तायाः विषये अपि सन्तोषजनकं प्रतिक्रियां दत्तवन्तः। समन्वयकार्ये अनिलकठैत:, पूनमरावत:, पारुलकठैत: सक्रियभूमिकायाम् आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button