संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाब

मुलतानी-मालमोदी-महाविद्यालये पटियालायां हिन्दीदिवसस्यावसरे “भारतीयभाषाविकासे संस्कृतस्य योगदान”-विषये भाषणं समायोजितं ।

✓ राष्ट्रभाषा एव राष्ट्रस्य तादात्म्यम् अस्ति यतोहि एषा भाषा सम्पूर्णं राष्ट्रं एकतायां बध्नाति - डॉ.गुरदीपसिंहसंधुः।। ✓ भाषायाः मनुष्यः सामाजिकसंरचनायां बद्धः अस्ति - 'डॉ. रूपिन्दरशर्मा'।। ✓ सर्वाः भारत-आर्यभाषाः एकभाषायाः संस्कृतात् उत्पन्नाः- "विनयसिंहराजपूत:"।।

पंजाब। संस्कृतमेव सर्वाः भारतीयभाषाणां पोषिका । संस्कृतभाषाद्वारा सर्वाधिका पोषिता भाषा हिन्दी एव वर्तते या भाषा अतिसारल्येन जनै: अवगम्यते च सर्वत्र उच्यते अपि अत :
स्थानीयमुलतानी-मालमोदी-महाविद्यालये पटियालायां हिन्दीदिवसस्यावसरे “भारतीयभाषाविकासे संस्कृतस्य योगदानम्” इत्यस्मिन् विषये विशेषभाषणस्य आयोजनं महाविद्यालयस्य हिन्दीविभागेन कृतम्। अस्मिन् विशेषभाषणे केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहलीत: भाषाविशेषज्ञः विनयसिंहराजपूतः मुख्यवक्तारूपेण भागं गृहीतवान् । अस्मिन् अवसरे पंजाबीविभागप्रमुखः डॉ. गुरदीपसिंहसंधुः मुख्यवक्तुः स्वागतं कुर्वन् अवदत् यत् कस्यापि भाषायाः राष्ट्रियं अस्तित्वं तस्याः साहित्यस्य समृद्धेः उपरि निर्भरं भवति तथा च प्रौद्योगिक्याः हिन्दयः च सह तस्य सम्बन्धः एतेषां मापदण्डेषु सत्यः अस्ति। सः अवदत् यत् राष्ट्रभाषा एव राष्ट्रस्य तादात्म्यम् अस्ति यतोहि एषा भाषा सम्पूर्णं राष्ट्रं एकतायां बध्नाति। हिन्दी इत्यनेन स्वदायित्वं बहु सम्यक् निर्वहितम्।

अस्मिन् अवसरे छात्राः भाषासाहित्यसम्बद्धेषु अनेकेषु कार्येषु भागं गृहीतवन्तः । एतेषु कार्येषु प्रमुखाः आसन् पठनं, भाषणं, काव्यपाठं च, यस्मिन् सहभागिनः छात्राः हिन्दीभाषायाः महत्त्वं प्रकाशयित्वा वर्तमानकाले तस्याः समक्षं ये आव्हानाः सन्ति तेषां विषये अवगतं कृतवन्तः। संगठितेषु क्रियाकलापेषु नेहा, कृष्णयदुवंशी, प्रभजोतसिंहः, शिवमः व ज्योति आदि छात्राः भागं ग्रहीतवन्तः |

मुख्यवक्ता विनयसिंहराजपूतः समकालीनवातावरणे हिन्दीभाषायाः महत्त्वं प्रकाशयित्वा तस्याः समक्षम् उपस्थित-चुनौतीनां विषये उक्तवान्। हिन्दीभाषां भारतीयभाषाणां सहचरत्वेन वर्णयन् सः सर्वाः भारत-आर्यभाषाः एकभाषायाः संस्कृतात् उत्पन्नाः इति सिद्धवान् । भारतीयभाषाविकासे संस्कृतस्य महत्त्वपूर्णं योगदानम् अस्ति । सः अवदत् यत् संस्कृतव्याकरणस्य प्रभावः आधुनिक आर्यभाषाव्याकरणे स्पष्टतया प्रतिबिम्बितः अस्ति। तथैव हिन्द्यादिषु भाषासु अपि संस्कृतस्य समानशब्दाः प्रयुक्ताः सन्ति । सः अवदत् यत् वर्तमानकाले आधुनिकभाषाणां मूलमूलं प्राप्य एव भिन्नभाषानां मध्ये अन्तरसञ्चारः सम्भवः भवितुम् अर्हति ।

सहैव स्ववक्तव्ये डॉ. रूपिन्दरशर्मा हिन्दीभाषा भारतस्य सांस्कृतिकभाषा इति रेखांकयित्वा तस्याः ऐतिहासिकपृष्ठभूमिं हिन्दीदिवसस्य महत्त्वं च प्रकाशितवान् । समारोहस्य अन्ते सः सर्वेभ्यः प्रेक्षकेभ्यः धन्यवादं दत्त्वा अवदत् यत् भाषा न केवलं संचारमाध्यमम् अपितु व्यक्तित्वनिर्माणस्य प्रमुखः घटकः अपि अस्ति। एतावता मनुष्यस्य आविष्कारेषु भाषायाः आविष्कारः एव तस्य बृहत्तमा उपलब्धिः यतः भाषायाः मनुष्यः सामाजिकसंरचनायां बद्धः अस्ति । अस्मिन् समारोहे बहुसंख्याकाः छात्राः शिक्षकाः च उपस्थिताः आसन्। अस्मिन् अवसरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिककेन्द्रेण महाविद्यालये 120 घण्टायाः प्रमाणपत्रपाठ्यक्रमस्य विषये अपि सूचना प्रदत्ता ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button