संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ी

“समळौंण”इत्यस्य आन्दोलनस्य प्रणेता “बीरेंद्रदत्तगोदियाल:”

परिचय:-बीरेंद्रदत्तगोदियाल: समळौंण-आन्दोलनस्य प्रणेता: ग्राम:- कोठी, पत्रालय: - पैठाणी, विकासखंडं- थलीसैंण:, जनपद:- पौड़ी गढ़वाल: उत्तराखंडं, व्यवसाय: शिक्षा- सहायक-अध्यापक: राजकीय-जूनियर-हाई-स्कूल-पाटुली: विकासखंडं थलीसैंण: जनपद: पौड़ी गढ़वाल: , सामाजिककार्यं=पर्यावरणसंरक्षणम् समलोण-आन्दोलनम् स्वजन्मभूमिकर्मभूमिश्च राजकीयजूनियरविद्यालय: पाटुली: पर्यावरणसंरक्षणकार्यस्य आरम्भतिथिः = १५ जुलाई २००० बालिकायाः ​​छात्रायाः जन्मदिवसस्यावसरेवृक्षारोपणम्

वार्ताहार: आचार्य नवीन ममगाँई पौडी गढवाल.

समलोण इति ‘पहाड़ीशब्दः’यस्य शाब्दिक अर्थः भवति स्मृतिः । पर्यावरणसंरक्षणस्य प्रचारस्य च उपक्रमरूपेण कार्यं कुर्वन्। यस्मिन् अस्माकं संस्कृतिः धर्मः इत्यादयनेकाः रीतिरिवाजाः परम्पराः अपिप्रतिबिम्बिताः सन्ति।
क्षेत्रे कार्यं कथं करणीयम् = विद्यालये छात्राणां
जन्मदिवसस्यशुभावसरे, तेषां पर्यावरणस्य विषये अवगतं कर्तुं, विद्यालयस्यपरिसरे, छायायुक्तं, फलप्रदं, ललितंविस्तृतपत्रं यथा ऋतुकालिकं, नारङ्गं, निम्बूम् , जामुनआद्रालुआम्लादाडिम:, सुराई, देवदार:,इत्यादयः वृक्षाः रोप्यन्ते । यस्मिन् विद्यालये नर्सरी स्थापिता अस्ति। यस्मिन् छात्रैः रोपाः निर्मिताः भवन्ति। यत् .समलोण, नर्सरी इति नाम्ना प्रसिद्धम् अस्ति। वनविभागः अपि समये-समये सहकार्यं प्राप्नोति। विद्यालये छात्रैः स्वजन्मदिनस्य, राष्ट्रपर्वादिषु महाव्यक्तिनाम्ना शुभ अवसरे रोपितानां रोपानां संख्या ५०० तः अधिकास्ति । तेषां सापेक्षतायाः कारणात् छात्रैः एव तेषांसंरक्षणं भवति। यस्मिन् वनस्पतौ तेषां भावनाःआसक्ताः भवन्ति, वेतनपरिमाणं च भवति सः तान् वनस्पतयः रक्षति ये भविष्ये वृक्षा: भवन्ति। अद्य विद्यालये जन्मदिवसस्य अवसरे छात्रैः रोपिताः रोपाः वनस्य आकारं गृहीतवन्तः, यत् समलौणवनम् इति प्रसिद्धम् अस्ति।
तथैव विद्यालयेषु गत्वा तेषां मध्ये विभिन्नप्रकारस्य स्पर्धायाः आयोजनं कृत्वा छात्राणां शैक्षणिकउन्नयनार्थं पर्यावरणस्य विषये तेषां रुचिःवर्धते। येन शिक्षकैः जन्मदिवसस्यवसरे विद्यालयस्य परिसरे वृक्षरोपणाय प्रेरिता भवेयुः।
ग्रामस्तरस्य पर्यावरणस्य विषये ग्रामीणमहिलाः एतादृशेन अवगताः करणीयाः यत् नौसेना, सेना, वायुसेना च देशस्य सेवायै कार्यं कुर्वन्ति। तथैव ग्रामस्य परिवेशं रक्षितुं, महिलानां सेना निर्मातुं, या समलोण सेना इति नाम्ना प्रसिद्धा, तस्य नेतृत्वं सेनानायकः भवति, तेषु एकस्य कोषाध्यक्षस्य अपि उत्तरदायित्वं दत्तं भवति, शेषस्य ग्रामस्य स्त्रियः तस्याः सेनायाः सदस्याः सन्ति। यदा कदापि कस्मिन् अपि परिवारे नामकरणं जन्मदिवसं अनप्रासकर्णभेदं चूडाकर्मं विवाह वार्षिक पिण्डदानादि अवसरे कोपि संस्कारा: सम्पना:भवन्ति तदा समलोण संस्थाया: माध्यमेन स्वस्य संसाधनेनेव तत्र वृक्षारोपणं कुर्वन्ति।पारवारिक जना:प्रोत्साहनं कृत्वा एतादृशं सद्कर्म कृत्वा ते स्वेच्छया किञ्चित् धनं पुरस्काररूपेण उपस्थापयन्ति, यदा ग्रामे वृक्षारोपणाः क्रियन्ते तदा तस्य वनस्पतेः रक्षणार्थं प्रचारार्थं च सर्वेषां परिवारजनानां भावनाः सम्बद्धाः भवन्ति। यस्मात् कारणात् सः भावनात्मकरूपेण तस्य रक्षणं करोति, ग्रामस्य वातावरणं च सुदृढं भवति, सः वृक्षान् कटयितुं परिहरति, अपरपक्षे पुरस्कारधनेन ग्रामस्य समीपे एकदिनस्य कृते विशालराजधानी निर्मीयते, या समलोण राजधानी इति अपि ज्ञायते .यत् ग्रामस्य आर्थिकदशां सुदृढं करोति। उक्तराशितः प्रथमपर्यावरण, शिक्षास्वास्थ्यपंचायती माल,न्यूनकर रूपेण अपि ऋणं गृह्यते।
वृक्षाणां विषये अधिकं जागरूकं कर्तुं वयं यथा स्वस्य बालकानां च जन्मदिनम् आचरामः, तथैव वृक्षस्य जन्मदिनम् अपि आचर्यते तथा च प्रतिवर्षं जुलाई मासस्य त्रिंशत दिनाँके वृक्षसंरक्षणदिवसरूपेण आचरितुं अवधारणा अस्ति। एतावता रोपितानां रोपानां कुलसंख्या ७५,००० अतिक्रान्तवती अस्ति।समलोण आन्दोलनम् अधुना सम्पूर्णे राज्ये जनान्दोलनं जातम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button